SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ प्रिवदर्शिनी टीका अ. १६ दशविधब्रह्मचर्यसमाधिस्थाननिरूपणम् ६७ कादि रहितश्च, य आलयो भवति, तम् आलयं-गृहं निर्ग्रन्थो ब्रह्मचर्यस्य रक्षार्थ, 'तु' निश्चयेन निषेवते । एतादृशविशेषणविशिष्टे स्थाने निग्रेन्थस्तिष्ठतीति भावः। 'जं' इत्यादि प्राकृतत्वान्नपुसकत्वेन निर्दिष्टम् ॥१॥ ॥ इति प्रथमस्थानम् ।। मूलम्-मणपल्हाय जणणिं, कामरागविवणिं । बंभचेरैरओ भिक्खू, थीकहं तु विवजए ॥२॥ छाया-मनः प्रहादजननी कामरागविवर्द्धनीम् । ब्रह्मचर्यरतो भिक्षुः, स्त्रीकथां तु विवर्जयेत् ॥२॥ टीका-'मणपहाय' इत्यादि । ब्रह्मचर्यरतो भिक्षुः मनः प्रह्लादजननी-चित्ताहादजनिकां, कामरागविवईनी कामेषु-विषयेषु यो रागः आसक्तिस्तस्य विवर्द्धनी वृद्धिकरी स्त्रीकथांस्त्रीपशुपण्डकादिकथां तु-निश्चयेन विवर्जयेत् ॥२॥ ॥ इति द्वितीयस्थानम् ॥ स्त्रीजनों से रहित हो तथा पशु पंडक आदि से भी बर्जित हो (तं आलयम्-तम् आलयम् ) उस वसति में ही निर्ग्रन्थ साधु (बंभचेरस्स रक्वट्ठा-ब्रह्मचर्यस्य रक्षार्थम् ) ब्रह्मचर्य की रक्षा निमित्त (निसेवएनिषेवते) निवास करता है। अर्थात् जो वसति पूर्वोक्त विशेषणों से विशिष्ट होती है उसी में निर्ग्रन्थ साधु ठहरते हैं। इससे भिन्न में नहीं । ॥यह प्रथम स्थान है ॥१॥ 'मणपल्हायजणणि' इत्यादि।। अन्वयार्थ-(बंभचेररओ भिक्खू-ब्रह्मचर्यरतः भिक्षुः) ब्रह्मचर्य की पालना करने में लवलीन हुआ साधु (मणपल्हायजणणि-मनः प्रल्हाद जननीम् ) चित्ताहादकारक एवं (कामराग विवणिं-कामरागविवद्धनीम्) थीजणेण य-स्त्रीजनेन च श्री नाथी २हित डाय तथा पशु ५७४ माहिया पY १० डायतं आलयं-तम् आलयम ते वस्तीमा नियसाधु बंभचेरस्स रकट्ठाब्रह्मचर्यस्य-रक्षाथम् अभय नी २क्षा निमित्त निसेवए-निषेवते २७ छ. अर्थात् જે વસ્તી પૂર્વોક્ત વિશેષણોથી વિશિષ્ટ હોય છે તેમાં નિગ્રંથ સાધુ શેકાય છે. એનાથી બીજી રીતે નહીં. આ પ્રથમ સ્થાન છે. ૧ | "मणपल्हायजणगि" त्याह ! wrqयार्थ--बंभचेररओ भिक्खू-ब्रह्मचर्यरतः भिक्षः ब्रह्मययनु पासन ४२वामी aala मनेा सेवा साधु मणपल्हाय जणणि-मनः प्रल्हादजननीम् वित्त प्रसन्न मनावे तेवा भने कामरागविवणिं-कामरागविवर्द्धनीम् विषय उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy