SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. २२ नेमिनाथचरितनिरूपणम् त्तित्तिरलाबकादीनां वन्धनानि च छिन्नानि । ततस्ते सर्वे जीवाः सुखमनुभवन्तो वनं गताः । इत्थं सारथिकृतदयाकार्येण संतुष्टो भगवान् यत्कृतवास्तदाह-- मूलम्-सो' कुंडलाण जुर्यलं, सुत्तंग चे महाजंसो। आभरणाणि ये सवाणि, सारहिस्सं पणाम ॥२०॥ छाया--स कुण्डलानां युगलं, सूत्रकं च महायशाः । ___ आभरणानि च सर्वाणि, सारथये अपयति ॥२०॥ टोका--'सो' इत्यादि। महायशाः-महत सर्वातिशायि यशः कीर्तिर्यस्य स तथा. स भगवानरिष्टनेमिः कुण्डलानां युगलं, च=पुनः मूत्रकं-कटिसूत्रकम् , केयूरकादीनि अन्यानि च सर्वाणि आभरणानि केयूरादिकानि सर्वाण्याभरणानि सारथये अपयति । वाटकेषु स्थिताः-पञ्जरेषु च स्थिता हनिष्यमाणा मृगत्तित्तिरलायकादयोऽनेन माथिना रक्षिताः, इति हेतोः परितुष्य भगवानरिष्टनेमिस्तस्मै पारितोषिकं कुण्डलादिकं ददातीति सूत्रार्थः ॥२०॥ विचार के अनुसार ही पंजर एवं बाडे में बंद किये हुए उन समस्त पशुओं को छोडने के अभिप्राय से उनका द्वार उघाड दिया और उनके सब बंधन काट दिये। इससे सब के सब वे जीव वहां से आनंदपूर्वक सुखि होते हुए वन को चले गये। इस प्रकार सारथि कृत इस दयामय कार्य से संतुष्ट भगवान् ने उस समय क्या किया सो कहते हैं--'सो' इत्यादि। अन्वयार्थ-(महाजसोसो महायशाः सः) महाकीर्ति संपन्न उन प्रभुने उसी समय (कुंडलाण जुयलं सुत्तगंच-कुंडलानां युगल सूत्रकं च) दोनों कानों के कुंडलों को और कटिमेखला का तथा अन्य (सवाणि રામાં અને વાડામાં બંધ કરેલા એ સઘળા પશુઓને છોડવાના અભિપ્રાયથી તેનું દ્વાર ઉઘાડી નાખ્યું અને એમનાં બંધન કાપી નાખ્યાં. આથી તે સઘળા જીવે આનંદ પૂર્વક સુખી બનીને ત્યાંથી નિર્ભય થઈ વનમાં ચાલી ગયાં. આ પ્રકારના સારથથી કરાયેલા આ દયામય કાર્યથી સંતુષ્ટ ભગવાને તે સમયે શું કર્યું તેને ४ छ---"सो" त्यादि ! सन्याय--महाजसो-महायशाः महाती पन ते प्रभुणे ये समय कुंडलाण जुयलं सुत्तगं च-कुंडलानां युगलं मूत्रकं च भन्ने नाना । भने टि उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy