SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. २२ नेमिनाथचरितनिरूपणम् ७६१ सागरहिमवदवलय रणपू णामिचन्द्र वसुदेवा दशभ्रातरस्तेषां चक्रेण समूहेन, यद्वा-दशाईचक्रेण= यादवसमूहेन सर्वतः = चतुर्दिक्षु परिवारितः = परिवेष्टितः ॥ ११॥ यथाक्रम= परिपाट्या रचितया=निवेशितया चतुरङ्गिण्या=हस्त्यश्वरथपदातिरूपयासेनवा, गगनस्पृशा - गगनं स्पृशतीति गगनस्पृक् तेन नभोगणव्यापिना दिव्येन ==मनोहरेण तूर्याणां=मृदङ्गषणवादिनां संनिनादेन गाढध्वनिना. एतादृश्या= उपरिनिर्दिष्टरूपया ऋद्धया=विभूत्या, उत्तमया = उत्कृष्टतमया युत्यान्दीप्त्या च उपलक्षितः स वृष्णिपुङ्गवः ष्णिकुलश्रेष्ठो भगवानरिष्टनेमिर्विवाहार्थं निजकाद= स्वकीयाद्भवनाद् निर्यातः = निर्गतो मण्डपासन्नप्रदेशे समागतः । इदं वर्णनं के ऊपर सेवकों ने छत्र धरा तथा चमर ढोरने वाले उनपर चमर ढोरने लगे । (दसारच केण य सो सवओ परिवारिओ-दशाहचक्रेण च स सर्वतः परिवारितः) समुद्रविजय, अक्षोभ, स्तिमित, सागर, हिमवत, अचल, धरण, पूरण, अभिचंद तथा वसुदेव इन दशों दशाहों से परिवृत (वह्नि पुंगवो - वृष्णि पंगवः) वे नेमिकुमार (जहकमं रहयाए चउरंगिणीए संणाए गणं फुसे दिव्वेणं तुरियाणं संनिन एवं एयरिहाए इट्टीए उत्तमाए यजुतीए - यथाक्रमं रचितया चतुरंगिण्या सेनया गगस्पृशा दिव्येन सूर्याणां संनिनादेन एतादृशा ऋद्धया उत्तमया च द्युत्या) यथाक्रम स्थापित चतुरंगिणीहस्ति, अश्व, रथ एवं पदातिरूप सेना से तथा गगन को स्पर्श करने वाले दिव्यवादियों के तुल नाद से इस प्रकार पूर्वोक ऋद्धि से एवं उत्तर दीप्ति से युक्त होकर विवाह के लिये (नियमओ भवणाओ निजाओनिजकात् भवनात् निर्यातः) अपने भवन से निकले । और चलकर मंडप के समीप आये । अमर होवाच णा तेभना उपर अमर डोणवा बाग्बा दसारचक्रेण यसो सन्त्र परि वारिओ - दशाईचकेण च स सर्वतः परिवारितः समुद्रविन्य व्योम, स्तिमित, सागर, હિમવત, અચલ, ધરણ, પૂરણ, અભિચંદ તથા વસુદેવ આ દસે દશ હેાંથી પરિવૃત अनेसा वन्हिपुंगव - ष्णिपुंगवः मे नेमिमार जक्कमं रइयाए चउरंगिणीए सेणाए गयणं फुसे दिव्वेणं तुरियाणं संनिनाएणं एयच्छिए इडीए उत्तमाए यजुत्तीएयथाक्रमं रचितया चतुरंगिण्या सेनया गगनस्पृशा दिव्येन तुर्याणां संनिनादेन एतादृशा उत्तमया त्या यथा स्थापित चतुरंगिणी - हाथी, अश्व, २थ अने પાયદળરૂપ સેનાથી તથા ગગનભેદી એવા દિવ્ય વાજીંત્રોના તુમુલ નાદથી આ પ્રકારની સ`પૂર્ણ ઋદ્ધિ સાથે તેમજ ઉત્તમ દીપ્તિથી યુક્ત અનને વિવાહ માટે नियग्गओ भवणाओ निज्जाओ - निजकात् भवनात् निर्यातः पोतानी लवनथी નીકળ્યા. અને ચાલીને મ`ડપ સમીપ પહોંચ્યા. F ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy