SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टोका अ. १६ दशविधब्रह्मचर्यसमाधिस्थाननिरूपणम् ६५ चर्ये शङ्का वा काङ्क्षा वा विचिकित्सा वा समुत्पद्येत, भेदं वा लभेत, उन्मादं वा प्राप्नुयात्, दीर्घकालिकं वा रोगातङ्कं भवेत्, केवलिशाद वा धर्माद् *मेत । तस्मात्खलु नो निर्ग्रन्थः शब्दररूपसगन्धस्पर्शानुपाती भवेत् । दशमं ब्रह्मचर्य समाधिस्थानं भवति || १३ || टोका - 'नो सहरूवरस' इत्यादि । यः साधुः शब्दरूपरसगन्धस्पर्शानुपाती = शब्द = स्त्र्यादीनां मन्मनभाषितादिरूपः, रूप = स्त्रीसम्बन्धिकटाक्षादिकं चित्रगतं स्त्रीरूपं वा, रसः = मधुरादिकः, गन्धः = कोष्ठपुटादिगन्धः, स्पर्शः = कोमलस्पर्शः, एतान् अनुपतितुम् = अनुगन्तुं शीलमस्येति तथा, न भवति, स निर्ग्रन्थो भवति । यो मनोज्ञशब्दादिषु समासक्तो न भवति, स निर्ग्रन्थ इति भावः । शेषं व्याख्यातप्रायम् । उपसंहरन्नाह 'दस मे' इत्यादि - इदं दशमं = दशसंख्यापूरणं ब्रह्मचर्य समाधिस्थानं भवति । प्रत्येक समाधिस्थानस्य तुल्यबलत्वख्यापनार्थमिदमुक्तम् ॥ १३॥ दशमा समाधिस्थान इस प्रकार है'नो सहरू ० ' इत्यादि । अन्वयार्थ - जो साधु ( सदरूव रस गंध फासाणुवाई नो हवाइ - शब्द रूप रस गंध स्पर्शानुपाती नो भवति ) स्त्रियों के मन्मनभाषित आदि शब्दों में, उनके कटाक्ष आदि कों में, अथवा चित्रगत स्त्री के रूप में, मधुरादिक रसों में, को पुटादिगंध में, कोमल स्पर्श में अनुपाती - समासक्त नहीं होता है (से निग्गंथे - स निर्ग्रन्थः) वह निग्रंथ साधु है । इस सूत्र में आये हुए शेष पदों का अर्थ प्रथम सूत्र में व्याख्यात हो चुका है । उसी के अनुसार यहां पर भी लगालेना चाहिये । अन्त में जो (दुसमे बंभचेरसमाधिद्वाणे हवइ - दशमं ब्रह्मचर्य समाधिस्थानं भवति) ऐसा कहा है वह प्रत्येक समाधिस्थान में तुल्यबलता --- दृशभु ं ब्रह्मयर्स समाधिस्थान या प्रमाणे छे - "नो सदरूव" इत्यादि ! अन्वयार्थ –? साधु सद्दरू रस गंध फासाणुवाई नो हवइ - शब्द रूपरस-गंध-स्पर्शानुपाति नो भवति श्रीमना मन्मनभाषित आदि शोभा, તેના કટાક્ષ આફ્રિકામાં, અથવા ચિત્રગત સ્રીના રૂપમાં માધુરિક રસેામાં કાષ્ઠ પુટાદિ ગંધમાં, કામલસ્પશમાં मासक्त थता नथी से निग्गंथेस निर्ग्रथः ते निथ साधु छे. या सूत्रमां आवेला शेष होना अर्थानी प्रथम સૂત્રમાં વ્યાખ્યા કરવામાં આવી ગયેલ છે. તેના અનુસાર અહીં યાં પણ સમજી सेषु लेोमन्तमां ने दसमे बंभचेर समाहिद्वाणे हवइ - दशमं ब्रह्मचर्यसमाधिસ્થાનં મત્તિ એવું કહેલ છે તે પ્રત્યેક સમાધિસ્થાનમાં તુલ્ય અળપણું પ્રદર્શિત ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy