SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ __ उत्तराध्ययनसूत्रे स्त्रीजनेन अभिलष्यमाणस्य-काम्यमानस्य ब्रह्मचारिणो निर्ग्रन्थस्य ब्रह्मचर्ये शङ्का वा "एता मां कामयन्ते किमेता उपभोग्याः ? उत परिणामदारुणत्वादनुपभोग्याः ?" इत्येवंरूपा शङ्का समुत्पद्येत । काङ्क्षा वा=स्वं कामयमानाः स्त्रीरूपभो क्तुमाकाङ्क्षा वा समुत्पद्येत । विचिकित्सा वा जिनमरूपित सिद्धान्ते संशयो वा समुत्पद्येत । शेषं व्याख्यातप्रायम् ॥१२।। ॥ इति नवमं समाधिस्थान समाप्तम् ॥ दशममाहमूलम्-नो सहरूवरसगगंधकासाणुवाई हवइ, से निग्गंथे। त कहमिति चे आयरियाह-निग्गंथस्स खलु सदरूवरसगंधफासाणुवाइस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिज्जा मेयं वा लभेजा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हवेज्जा। केवलिपन्नत्ताओ वा धम्माओ सेजा। तम्हा खलु निग्गंथे नो सदरूवरसगंधफासाणुवाई हवेजा। दसमे बंभचेरसमाहिहाणे हवइ ॥१३॥ 'नो सहरूवरस' इत्यादि छाया-नो शब्दरूपरसगन्धस्पर्शानुपाती भवति, स निर्ग्रन्थः। तत्कथमिति चेदाचार्य आह-निर्ग्रन्थस्य खलु शब्दरूपरसगन्धस्पर्शानुपातिनो ब्रह्मचारिणो ब्रह्म"उज्वलवेषं पुरुषं दृष्ट्वा स्त्री कामयते” ऐसा नीति का वचन है । जो स्त्रियों की अभिलाषा का विषय बन जाता है ऐसे ब्रह्मचारी साधु को ब्रह्मचर्य में " ये मुझे चाहती हैं तो मैं इनको क्यों नहीं चाहूं” अथवा परिणाममें दारुण होने से इनको नहीं इच्छु” इस प्रकार शंका उत्पन्न हो सकती है। अथवा-जिनप्ररूपित सिद्धान्त में उसे संशय भी उत्पन्न हो सकता है। अवशिष्ट भेदादिक पदों की व्याख्या पहिले जैसी यहां पर भी लगा लेना चाहिये ॥१२॥ वेषं पुरुषं दृष्ट्वा स्त्री कामयते” से नातिनु वयन छ, श्रीमानी मलिલાષાને વિષય બની જાય છે, તે આવા બ્રહ્મચારી સાધુને બ્રહ્મચર્યમાં “એ મને ચાહે છે તે હું તેને શા માટે ન ચાહું ?” અથવા પરિણામમાં દારૂણ હેવાથી એની ઈચ્છા ન કરૂં” આ પ્રકારની શંકા આશંકા ઉત્પન્ન થતી રહેવાને સંભવ રહે છે. અથવા–જીન પ્રરૂપિત સિદ્ધાંતમાં તેને સંશય પણ ઉત્પન્ન થઈ શકે છે. અવશિષ્ટ ભેદાદિક પદેની વ્યાખ્યા પહેલાં જેવી અહીં પણ સમજી લેવી જોઈએ. ૧૨ उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy