SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. १६ दशविधब्रह्मचर्यसमाधिस्थाननिरूपणम् कर्ता न भवति, स निग्रन्यो भवति । यः साधुः विभूषानुपाती न भवति, स एवं निग्रन्यो भवतीति यदुच्यते, तत्कथम्=किमत्र कारणम् , इति शिष्यजिज्ञासा भवति चेदाचार्य आह-'विभूसावत्तिए' इत्यादि, विभूपावर्तिकः विभूषां-शरीरशोभा वर्तयितुं-विधातुं शीलमस्येति विभूषावर्ती, स एव-विभूषावर्तिकः, अत एव-विभूषितशरीरः भूषितम्-अलङ्कतं शरीरं येन स विभूषितशरीरः स्नानानुलेपनाद्यलङत गात्रो यो भवति, स स्त्रीजनस्य अभिलषणीयः=अभिलाषयोग्यो भवति । उक्तं च-'उज्ज्वलवेषं पुरुषं दृष्ट्वा स्त्री कामयते' इति । ततः तदनन्तरं नौवां समाधिस्थान इस प्रकार है'नो विभूसाणुवाई-इत्यादि । अन्वयार्थ-जो साधु (विभूसाणुयाई नो हवा से निग्गंथे-विभूषानुपाती नो भवति स निर्ग्रन्थः) विभूषानुपाती नहीं होता है-शारीरिक शोभा संपादक स्नान, दन्तधावन आदि उपकरणों द्वारा शरीर का संस्कार नहीं करता है वह निर्ग्रन्थ है। इससे विपरीत करनेवाला अर्थात् स्नान आदि द्वारा शारीरिक संस्कार करनेवाला साधु निर्ग्रन्थ नहीं माना जाता है। क्यों कि इस प्रकार के आचरण से-अर्थात्विभूषावर्ती दोने से तथा स्नान अनुलेपन आदि द्वारा अलंकृत शरीरवाला होने से साधु ( इत्थी जणेणं अभिलसिजमाणस्स बंभयारियस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा-स्त्री जनेन अभिलष्यमाणस्य ब्रह्मचारिणः ब्रह्मचर्ये शंका वा कांक्षा वा विचिकित्सा वा समुत्पद्येत) स्त्रीजनोंद्वारा अभिलषणीय हो जाता है। क्यों कि नवभु समाधिस्थान -4। प्रभारी छ- "नो विभूसाणुवाई" त्या ! __मन्वयाथ- साधु विभूसाणुवाई नो हवइ से निग्गंथे-विभूषानुपति नोभवति स निग्रथः विभूषानुपाती नथी थता-शारी२ि४ शमा सपा६४ स्नान, हुत ધાવન, આદિ ઉપકરણ દ્વારા શરીરનો સંસ્કાર કરતા નથી તે નિગ્રંથ છે. આનાથી વિપરીત રીતે વર્તનાર અર્થાત્ સ્નાન આદિકરા શારીરિક સંસ્કાર કરવાવાળા સાધુ નિગ્રંથ કહેવાતા નથી. કેમકે, આ પ્રકારના આચરણથી અર્થાત્ વિભૂષાવતી થવાથી तथा स्नान मनुखेपन माहिद्वा२१ मत शरीरवाणा वाया साधु इत्थी जणेणं अभिलसिज्जमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिज्जा-स्त्री जनेन अभिलष्यमाणस्य ब्रह्मचारिणः ब्रह्मचर्ये शंका वा कांक्षा वा विचिकित्सा वा समुत्पद्येत स्त्रीद्वा२१ मलितषणीय 45 onय छ. भिडे, “उज्वल उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy