SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ प्रियदशिनी टीका अ. २२ नेमिनाथचरितनिरूपणम् (८) सुसीमा-- (इन्द्रवत्राभेदरू ऋद्विच्छन्दः) विना प्रियां को गृहमागतानां, प्राघूर्णकानां मुनिसत्तमानाम् । कराति भोज्यप्रतिपत्तिमन्यः, कथं च शोभां लभते मनुष्यः ॥ सातवी लक्ष्मणाने कहा (इन्द्रवज्रा) स्नानादि सर्वाङ्गपरिष्क्रियायां, विचक्षणः प्रीतिरसाभिरामः। विश्रम्भपात्रं विधुरे सहायः, काऽन्योभवेत्र विना प्रियायाः ॥१॥ हे देवरजी ! स्नान आदि क्रियाओं में तथा समस्त शारीरिक सेवा शुश्रूषा करने में विचक्षण एवं प्रेमपात्र तथा विश्वस्तजन यदि कोई है तो वह एक अपनो अर्धाङ्गिनी ही है । आपत्ति में फंसे हुए व्यक्ति के लिये हर एक प्रकार से सहायता प्रदान कर प्रसन्न रखनेवाली अपनी स्त्री ही होति है। दूसरा और कोई नहीं होता है ॥१॥ आठवीं सुसीमाने कहा (इन्द्रवज्राभेदरूप ऋद्धिच्छन्द) विना प्रियां को गृहमागतानां, प्राघूर्णकानां मुनिसत्तमानाम् । करोति भोज्यप्रतिपत्तिमन्यः, कथं च शोभां लभते मनुष्यः ॥१॥ हम आपसे यह पूछती हैं, कि जब आपके घर कोई महिमान या मुनिराज पधारेंगे तो उनका आहारपानी आदिक से आदर सत्कार कौन સાતમી લમણાએ કહ્યું – (इन्द्रा ) स्नानादिसागपरिष्क्रियायां, विचक्षणः मीतिरसाभिरामः । विश्रम्भपात्रं विधुरे सहायः, कोन्यो भवेदत्र विना स्त्रियायाः ॥१॥ હે દેવરજી! સ્નાન આદિ ક્રિયાઓમાં અને સઘળી શારીરિક સેવા સુશ્રષા કરવામાં વિચક્ષણ અને પ્રેમપાત્ર તથા વિશ્વસ્ત જન જે કઈ હેય તે તે એક પિતાની અર્ધાગિની જ છે. આપત્તિમાં ફસાયેલ વ્યકિતના માટે દરેક પ્રકારની સહાયતા આપવામાં પ્રસન્નતા આપનાર પિતાની સ્ત્રી જ હોય છે. બીજું કંઈ પણ હોતું નથી. ૧ આઠમી સુસીમાએ કહ્યું– (5न्द्रय ६३५ ऋद्धि) विना पियां को गृहमागतानां, प्राघूर्णकानां मुनिसत्तमानाम् । करोति भोज्यप्रतिपत्तिमन्यः, कथं च शोभां लभते मनुष्यः ॥१॥ હું આપને પૂછું છું કે, જ્યારે આપના ઘેર કોઈ મહેમાન અથવા મુનિરાજ પધારશે ત્યારે એમને આહાર પાણી વગેરેથી સત્કાર કોણ કરશે? સમર્થ હોવા उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy