SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्र उक्तं च-- लताकुचं गुञ्जन्मदवदलिपुजं चपलयन् , समालिङ्गन्ना द्रुततरमनङ्गं प्रबलयन् । मरुन्मन्दं मन्दं दलितमरविंदं तरलयन् , रजोरन्दं चिन्दन किरति मकरन्दं दिशि दिशि ॥ व्याख्या--(गुञ्जन् मदवान् अलिपुञ्जः-भ्रमरसमूहो यत्र तत् लताकुलं चपलयन , अङ्गं समालिङ्गन्माणिनां मुखस्पर्श कुर्वन् , अनङ्गकाम, द्रुततरंत्वरितगत्या, प्रबलयन-संवर्द्रयन् , दलितं-विकसितम् , अरविन्दं-कमलं मन्दं मन्दं तरलय-चपलयन् रजोद्वन्दपुष्पपरागसमूह, विन्दनगृह्णन् , मरुद् दिशि दिशि मकरन्दं-पुष्परसं, किरति-विक्षिपति । समस्त जनता के लिये विशेष सुखकर प्रतीत होने लगा। इस विषय में कहा भी है लताकुजं गुञ्जन्मदवदलिपुञ्ज चपलयन , समालिंगन्नंग द्रततरमनङ्गं प्रबलयन् । मरुन्मंदं मंदं दलितमरविन्दं तरलयन , रजोवृन्दं विन्दन किरति मकरन्दं दिशि दिशि ।। भिन्न २ शब्द करता हुआऐसा मदोन्मन्तभ्रमर समूह है जिसमें ऐसे लताकुंज को चंचल बनाने वाला तथा प्राणियों के अंगको सुखस्पर्श प्रदान करने वाला, काम को त्वरितगनि से वेग देने वाला, विकसित कमल को धीरे २ तरलित करने वाला, एवं पुष्पराग को ग्रहण करने वाला पवन इस समय में प्रत्येक दिशा में मकरन्द की वर्षा करने लगा! સહાયતા મેળવીને પવન પણ સઘળી જનતાને વિશેષ સુખકર દેખાવા લાગે. આ વિષયમાં કહ્યું છે કે, लत्ताकुजं गुञ्जन्मदवदलिपुझं चपलयन, समालिंगन्नंगं द्रततरमनङ्गं प्रवलयन् । मरुन्मंदं मंदं दलितमरविन्दं तरलयन, रजोवृन्दं विन्दन् किरति मकरन्दं दिशि दिशि ॥ ભિન્ન ભિન્ન શબ્દ કરી રહેલ એવા મદોન્મત ભ્રમર સમૂહ છે, જેમાં એવા લતાકુંજને ચંચલ બનાવનાર તથા પ્રાણીના અંબને સુખસ્પર્શ પ્રદાન કરવાવાળા, કામને ત્વરિત ગતિથી વેગ આપનાર, વિકસી રહેલા કમળને ધીરે ધીરે પ્રફુલ બનાવનાર, તથા પુષ્પ પરાગને ગ્રહણ કરવાવાળે પવન આ સમયે પ્રત્યેક દિશામાં મકરન્દની વર્ષા કરવા લાગ્યા. उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy