SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. १६ दशविधब्रह्मचर्य समाधिस्थाननिरूपणम् ६१ urस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिमिच्छा वा समुप्पजिजा, भेयं वा लभेजा, उम्मायं वा पाउणिजा, दीहकालियं वा रोगायकं हवेज्जा, केवलिपण्णत्ताओ वा धम्माओ भंसेजा । तम्हा खलु णो णिग्गंथे अइमायाए पाणभोयणं भुंजेजा ॥११॥ छाया - नो अतिमात्रया पानभोजनमाहारयिता भवति, स निर्ग्रन्थः । तत् कथमिति चेदाचार्य आह अतिमात्रया पानभोजनमाहारयतो ब्रह्मचारिणो ब्रह्मचर्ये शङ्का वा काङ्क्षा वा विचिकित्सा वा समुत्पद्येत, भेदं वा लभेत, उन्मादं वा प्राप्नुयात्, दीर्घकालिक रोगातङ्कं भवेत्, केवलिप्रज्ञप्ताद् वा धर्माद् भ्रंसेत । तस्मात्खलु नो निर्ग्रन्थोऽतिमात्रया पानभोजनं भुञ्जीत ॥ ११॥ टीका - - 'नो अइमायाए' इत्यादि । यः साधुः अतिमात्रया = अतिशयिता मात्रा अतिमात्रा तथा, मात्रामतिक्रम्येत्यर्थः पानभोजनम् उपलक्षणत्वात्वाद्यं स्वाद्यं च आहारयिता=भोक्ता न भवति, स निर्ग्रन्थः । उक्तं च भोजनमात्राविषये -- 66 'बत्तीस किर कवला, आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए, अट्ठावीसं भवे कवला ॥१॥ अष्टम समाधिस्थान इस प्रकार है'नो अइमायाए' इत्यादि । अन्वयार्थ - जो साधु (अइमायाए पाणभोयणं आहारेत्ता न हवइ सेनिथे-अतिमात्रा पान भोजनम् आहारयिता न भवति स निर्ग्रन्थः) मात्रा को उल्लंघन करके पान, भोजन खाद्य एवं लेह्य पदार्थों को नहीं खाता है वह निर्ग्रन्थ है । भोजन मात्रा के विषय में इस प्रकार कहा गया है" बत्तीस किर कवला, आहारो कुच्छिपूरओ भणिओ । पुरिसस महिलाए, अट्ठावीसं भवे कवला ॥ १ ॥” 66 આઠમુ. બ્રહ્મચર્ય સમાધિસ્થાન આ પ્રમાણે છે. "नो अइमायाए" त्याहि ! अन्वयार्थ – साधु अइमायाए पाणभोयणं आहारेत्ता न हवाइ से निग्गंथेअतिमात्रया पानभोजनम् आहारयिता न भवति स निग्रंथः भात्रानु उस धन उरीने पान, लोन, स्वाद्य, भने बेा यहाथेने जाता नथी, ते निर्थथ छे. लोभन मात्राना વિષયમાં આ પ્રમાણે કહેવામાં આવેલ છે ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy