________________
६०
उत्तराध्ययन सूत्रे
उन्मादं वा प्राप्नुयात्, दीर्घकालिकं चा रोगातङ्कं भवेत् । केवलिप्रज्ञप्ताद् वा धर्मा भ्रंसेत । तस्मात् खलु नो निर्ग्रन्थः प्रणीतमाहारमाहरेत् । ॥ १० ॥
टीका- 'नो पणीयं' इत्यादि ।
यः प्रणीतम् = गलद्घृतबिन्दुकम् आहारम् = अशनादिकम् उपलक्षणत्वादन्यदपि धातुबर्द्धकमाहारम्, आहारयिता =भोक्ता न भवति, स निर्ग्रन्थो भवति । प्रणीतं सरसं पानभोजनं तत्र - पानं दुग्धजलादिकम् भोजनम् = अशनम् । उपलक्षणत्वात्वाद्यं स्वाद्यं च । शेषं व्याख्यातप्रायम् ||१०|| ॥ इति सप्तमं समाधिस्थानम् ||
,
अष्टममाह
मूलम् -- नो अइमायाए पाणभोयणं आहरेत्ता हवइ से निग्गंथे । तं हमिति चे आयरियाह - अइमायाए पाणभोयणं आहारेमासातवां समाधिस्थान इस प्रकार हैनो पणीयं इत्यादि ।
अन्वयार्थ -- जो साधु (पणीयं आहारं आहारेत्ता जो हवा से निग्गंथेप्रणीतम् आहारम् आहारयिता नो भवति स निर्ययः) प्रणीत आहार को-ऐसे आहार को कि जिसमें से घृत की बूंदे टपक रही हों- नहीं खाता है वह साधु निर्ग्रन्थ है । तथा उपलक्षण से यह भी यहां समझ लेना चाहिये कि जो साधु धातु की वृद्धि करनेवाले आहार को नहीं लेता है वह निर्ग्रन्थ है । क्यों कि-प्रणीत पान भोजन तथा लेह्य एवं स्वाद्य को लेने वाले साधु के ब्रह्मचर्य में शंका आदि उत्पन्न हो सकते हैं इत्यादि समस्त पदों का संबंध यहां भी लगा लेना चाहिये । इन पदों की व्याख्या पहिले की जा चुकी हैं ॥ १० ॥
સાતમુ' બ્રહ્મચર્ય સમાધિસ્થાન આ પ્રમાણે છે. "नो पणीयं" इत्यादि !
अन्वयार्थ --? साधु पणीयं आहारं आहारेता नो हवाइ से निग्गंथे-प्रणीतम् आहारम् आहारयिता नो भवति स निर्ग्रन्थः प्रीत भाडारने - भेवे। माहार है, भांथी ઘીનાં ટીપાં પડતાં હોય એ નથી ખાતા તે સાધુ નિગ્ર ંથ છે. ઉપલક્ષણથી અહીં સમજી લેવુ જોઇએ કે, સાધુ સધાતુની વૃદ્ધિ કરવાવાળા આહારને લેતા નથી તે નિગ્ર ંથ છે, કેમકે, પ્રણિત પાન ભોજન તથા લેહ્ય અને સાવદ્યને લેવાવાળા સાધુને બ્રહ્મચયમાં શંકા આદિ ઉત્પન થઈ શકે છે, અવશિષ્ટપદાની વ્યાખ્યા પહેલાના પદોની વ્યાખ્યા પ્રમાણે સમજી લેવી જોઈએ. ! ૧૦ ॥
ઉત્તરાધ્યયન સૂત્ર : ૩