SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. १६ दशविधब्रह्मचर्यसमाधिस्थाननिरूपणम् कालिकं क्रीहितं द्यूतक्रीडादिकम् अनुस्मर्ता-चिन्तयिता नो भवति, स निर्ग्रन्थ भवति । शेषं व्याख्यातपायम् ॥९॥ ॥ इति षष्ठं समाधिस्थानम् ॥ सप्तममाहमूलम् नो पणीयं आहारं आहारेत्ता हवइ से निग्गंथे। तं कहमिति चे आयरियाह-निग्गंथस्स खलु पणीयं पाणभोयणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा, भयं वा लभेजा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायकं हवेजा, केवलिपन्नत्ताओ वा धम्माओ भंसेजा। तम्हा खलु णो णिग्गंथे पणीयं आहारं आहारेज्जा ॥१०॥ छाया-नो प्रणीतमाहारमाहारयिता भवति, स निर्ग्रन्थः । तत्कथमिति चेदाचार्य आह-निग्रन्थस्य खलु प्रणीतं पानभोजनमाहारयतो ब्रह्मचारिणो ब्रह्मचर्ये शङ्का वा काङ्क्षा वा विचिकित्सा वा समुपद्येत, भेदं वा लभेत, अब छठवां समाधिस्थान इस प्रकार है‘णो इत्थीणं पुव्वरयं इत्यादि। अन्वयार्थ-जो साधु (इत्थीणं पुव्वरयं वा पुवकोलिय वा अणुसरित्ता हवइ से निग्गंथे-स्त्रीभिः पूर्वरतं पूर्वक्रीडितं अनुस्मर्त्ता नो भवति स निर्ग्रन्थः) पूर्वकाल में अपनी स्त्री के साथ भोगे हुए भोगों का स्मरण नहीं करता है, उनके साथ कीगई अनेक क्रीडाओं को नहीं विचारता हैं वह निग्रन्थ है। अवशिष्ट पदों का भावार्थ यहां पर पहिले की तरह जानना चाहिये ॥ ९ ॥ હવે છઠ્ઠ બ્રહ્મચર્ય સમાધિસ્થાન કહેવામાં આવે છે તે આ પ્રકારનું છે— “णो इत्थीणं पुवरयं" त्या! मन्वयार्थ - साधु इत्थीणं पुव्वरयं वा पुवकालीयं वा अणुसरित्ता हवइ से निग्गंथे-स्त्रीभिः पूर्वरतं पूर्वक्रीडितं अनुस्मा नो भवति स निग्रंथः पूणिमा मेटये દીક્ષિત થયા પહેલાં ગૃહસ્થી અવસ્થામાં પિતાની સ્ત્રી સાથે ભોગવેલા ભેગોનું સ્મરણ કરતા નથી, એની સાથે કરવામાં આવેલ અનેકવિધ કીડાઓને વિચારતા નથી, તેજ નિગ્રંથ છે. અવશિષ્ટ પદનો ભાવાર્થ અહીં પહેલાના પદો પ્રમાણે સમજી લેવું જોઈએ. એ ૯ છે. उत्तराध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy