SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टोका अ. १६ दशविधब्रह्मचर्यसमाधिस्थाननिरूपणम् तस्मिन् , भित्त्यन्तरे वा भित्तिः पक्केष्टकादिविरचिता तस्या अन्तरं तस्मिन् वा, स्थित्वा स्त्रीणां स्त्रीसम्बन्धिकूजितशब्दं वा-सुरतसमये कोकिलादि विविधपक्षि भाषारूपमव्यक्तं शब्दं वा, रुदितशब्दं वा-प्रेम लहजनितं रोदनशब्दं वा, गीत. शब्दं वा-पञ्चमरागादिना प्रारब्धं मनोहरं संगीतं वा, हसितशब्दं वा हास्ययुक्तं शब्दं वा, स्तनितशब्दं वा-भोगसमये मेघगर्जनानुकारिशब्दं वा, क्रन्दितशब्दं वा-पोषितभर्तृकाणां विरहिणीनां पतिविरहजनितमुच्चै रोदनरूपं वा, विलपितशब्दं पंचम समाधिस्थान इस प्रकार है'णो इत्थीणं कुटुंतरंसि वा इत्यादि । अन्वयार्थ-जो साधु (कुइंतरंसि वा दूसंतरंसि वाभित्तितरंसि वाकुड्यान्तरे वा दूष्यान्तरे वा भित्यन्तरे वा "स्थित्वा” कूइयसई वा रुइय सद्द वा कंदियसई वा विलयवियसदं वा सुणित्ता नो हवइ से निग्गंथेकूजितशब्दं वा रुदितशब्दं वा क्रन्दित शब्दं वा विलपित शब्दं वा श्रोता न भवति स निर्ग्रन्थः) पाषाण निर्मित भी के अन्तराल में, वस्त्रनिर्मित यवनिका-के अन्तराल में, पक्की ईट आदि की बनी हुई भित्ति के अन्तराल में ठहर कर स्त्रियों के कूजित शब्द-सुरतकाल के शब्द को, रुदित शब्द का-प्रणयकलह से जनित रोने की आवाज को, गीत शब्द को-पंचम रागआदि द्वारा प्रारंभ किये गये मनोहर संगीत को, हसित शब्द कोहास्ययुक्त वाणी को, स्तनित शब्द को-संभोग समय में मेघ की गर्जना के समान होनेवाली अस्पष्ट ध्वनि को, क्रन्दित शब्द को पोषितभर्तृका પાંચમું બ્રહ્મચર્ય સમાધિસ્થાન આ પ્રકારનું છે– "णो इत्थीणं कुईतरंसि वा" त्या ! मन्वयाथ- साधु कुइंतरसि वा दृसंतरंसि वा भित्तितरंसि वा-कुड्यान्तरे वा दुष्यान्तरे वा भित्यन्तरे वा स्थित्वा पाशाथी मनावेस मन्तसमi, १७ निभित्ते य५નિકાના અન્તરાલમાં, પાકી ઈટ આદિથી બનાવવામાં આવેલ ભીંતના અન્તરાલમાં રોક - धने लीयोना कूइयसदं वा रुइयसदं वा कंदियसदं वा विलवियसदं वा सुणित्ता नो हवइ से णिग्गंथे-जितशब्दं वा रुदितशब्दै वा क्रन्दितशब्दं वा विलपितशब्दं वा श्रोता न भवति स निग्रंथः ७त शह-सुरत शहोने ३६न शहने-प्रय કલહથી થતા રૂદનના અવાજને ગીત શબ્દને પંચમરાગ આદિ દ્વારા પ્રારંભ કરવામાં આવેલ મનોહર સંગીતને, હાસ્ય શબ્દને હાસ્યયુક્ત વાણીને સ્વનિત શબ્દને-સંગ સમયે મેઘગર્જનાની માફક થનારી અસ્પષ્ટ એવીધ્વનીને, કન્દિત શબ્દને–ભરણ પોષણ उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy