SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनीटीका अ. १६ दशविधब्रह्मचर्य समाधिस्थाननिरूपणम् भ्रंसेत । तस्मात्चलु नो निर्ग्रन्थः स्त्रीणाम् इन्द्रियाणि मनोहराणि मनोरमाणि आलोकयेत् निध्यायेत् ॥ ७॥ टोका - 'णो इत्थीणं' इत्यादि । ५५ मनोहराणि - मनसः = चित्तस्य हराणि = आकर्षकाणि, दृष्टमात्राण्येव चित्तविक्षेपकराणि, तथा-मनोरमाणि - मनसोरमाणि= आह्लादकराणि - दर्शनानन्तरं मनस आह्लादकराणि यानि स्त्रीणाम् इन्द्रियाणि नयनवद्ननासिकादीनि सन्ति यः साधुः तानि इन्द्रियाणी आलोकयिता = आ = समन्ताद् ईषद् वा द्रष्टा तथा-निध्याता =दर्शनानन्तरम् - अहो ! लावण्यं लोचनयो:, चन्द्रविडुम्बकत्वं मुखस्य, ऋजुत्वं नासावंशस्येत्येवं निरन्दरं चिन्तयिता न भवति, स निर्ग्रन्थो भवति । शेषं पूर्ववत् ॥७॥ ॥ इति चतुर्थ समाधिस्थानम् || चतुर्थ ब्रह्मचर्य समाधिस्थान इस प्रकार है'णो इत्थीणं इंदिया' इत्यादि । अन्वयार्थ - जो साबु (इत्थीयाई मनोहराई मनोरमाई इंदियाई आलो ऐता विज्झाइता णो हवइ से निग्गंथे- स्त्रीणां मनोहराणि मनोरमाणि इन्द्रियाणि आलोकथिता निध्याता नो भवति स निर्ग्रन्थः) स्त्रियों की मनोहर - चित्ताकर्षक तथा मनोरम आहादकारक, इन्द्रियों को - नयन, मुख, नासिका आदि को थोडा भी नहीं देखता है तथा देखने के बाद "देखो नेत्रों का लावण्य कितना अच्छा है" 'तथा मुख का सौंदर्य अपूर्व है' जो ऐसा विचार नहीं करता है वही निर्ग्रन्थ साधु है । इससे विपरीत जो होता है वह निर्ग्रन्थ साधु नहीं कहलाता है। यहां से आगे के पदों के अर्थ का खुलाशा पीछे सूत्र में किया जा चुका है सो वैसा ही अर्थ यहां पर लगा लेना चाहिये ॥ ७ ॥ ચેાથું બ્રહ્મચ` સમાધિસ્થાન આ પ્રકારનું છે-"णो इत्थीणं इंदियाई” इत्याहि ! साधु इत्थीयाई मनोहराई मनोरमाई इंदियाई आलोइत्ता णिज्जाइत्ता णो हवाइ से निथे- श्रीणां मनोहराणि मनोरमाणि इन्द्रियाणि आलोकगिता निध्याता नो भवति स निग्रथः स्त्रीयोनी मनोहर - वित्तार्ष तथा मनोरम - आहाहा२४, इन्द्रियाने यांग, भोटु, नाऊ, वगेरेने भरा पर लेता नथी, तेभ लेया पछी "लुग्यो तेनी આંખા કેવી આકર્ષીક છે” તથા “મેાઢાનુ સૌંદય કેવુ અપૂર્વ છે.” જે આવે વિચાર કદી પણ કરતા નથી એજ નિગ્ધ સાધુ છે. આનાથી ઉલટી રીતે વર્તનાર જે હાય છે તે નિગ્રંથ સાધુ નથી કહેવાતા. અહીંથી આગળ પદોના અર્થાંના ખુલાસા પાછલા સૂત્રમાં કરાયેલ છે. આથી એવાજ અથ અહીંયાં સમજી લેવા જોઇએ ાણા ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy