SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रे देवसम्बान्धनः, मनुषा:-मनुष्यसम्बन्धिनः, तैरश्चाः तिर्यक्सम्बन्धिनश्च उपसर्गा उद्यन्ति-उदिता भवन्ति । 'उपसर्गा' इत्याक्षिप्यते । 'अणेग' इति लुप्तप्रथमान्तं पदम् । 'माणवे हिं' इत्यत्र सप्तम्यर्थ ततीया । तथा-पिहा:-सुदुस्सहा अनेके अनेकसंख्यकाः परीषहाः दिव्यमानुषतरश्चाः परीषहाश्व उग्रन्ति-उदिता भवन्ति । यत्र येषु उपसर्गेषु परीषहेषु च कातराः अधीरा नरा बहु-भृशं सीदन्ति संयम प्रति शिथिला भवन्ति । से-अथ स समुद्रपालो भिक्षुः तत्र तेषु उपसर्गेषु परीपहेषु च प्राप्तः समापन्नः, संग्रामशीर्ष-युद्धमूर्द्धनि नागराज इव महागज इव= नाव्यथत-पोडां नानुभूतवान् । आत्मनोऽनुशासनपक्षे-हे आत्मन् । दुर्विषहा च्छा उइंति-भय भैरवाः भीमाः दिव्याः मनुषाः अथवा तैरश्चाः “उपसर्गाःउद्यन्ति) साधु के ऊपर, भयोत्पादक होने से भीषण, भीम-रौद्रऐसे देवकृत मनुष्यकृत अथवा तिर्यञ्चकृत उपद्रव भी आते हैं। तथा दुव्विसहा अणेगे परिसहा-दुर्विषहाः अनेके परीषहाः) सुदुस्सह अनेक परिषह भी उदित होते हैं कि (जत्था-यत्र) जिन उपसर्ग एवं परीषहों के आने पर (कायरा नरा-कातराः नराः) कायर जन (बहुसीयंति-बहुसीदन्ति) सर्वथा संयम से शिथिल हो जाते हैं। परन्तु (से भिक्खू तत्थ पत्ते संगामसीसे नागराया इव न वहिज-स भिक्षुः तत्र प्राप्तः संग्रामशीर्षे नागराज इव न अव्यथत) वे समुद्रपाल मुनि उपसर्ग एवं परीषहों के आने पर भी युद्ध के बीच में गये हुए नागराज-महागज की तरह जरा भी व्यथित नहीं हुए। आत्मा के अनुशासन पक्षमें आत्मा को उन्हों ने ऐसी स्थिति में इस प्रकार समझाया-कि हे आत्मन् ! इस स्थिति में तो दुर्विषह अनेक उपसर्ग-और परीषद आते हैं एवं जो नर दिव्याः मानपाः अथवा तैरश्चाः उपसर्गाः उद्यन्ति साधुन। ५२ अयोपा हापाथी ભિષણ રૌદ્ર એવા દેવકૃત મનુષ્યકૃત અથવા તીર્થંચ કૃત ઉપદ્રવ પણ આવે છે તથા दुव्विसहा अणेगे परिसहा-दुर्विषया अनेके परिषहाः । ॥ २॥४२॥ मने पश५ ५५ मा छ जत्थ-यत्र २ ५सग मने पशषडान। वाथी मावा कायरा नरा-कातरानराः ४५२ न बहसीयन्ति-बहसीदन्ति सयमयी सत्या शिथिल य . परंतु स भिक्खू तत्थ पत्ते संगामसीसे नागराया इव न वहिज्ज-स भिक्षुः तत्र प्राप्तः संग्रामशीर्ष नागराज इच न अव्यथत थे. समुद्रપાલ મુનિ ઉપસર્ગ અને પરીષહના આવવા છતાં પણ યુદ્ધની વચમાં ગયેલા મહાગજની માફક જરા પણ ખિન ન બન્યા. આત્માના અનુશાસનપક્ષમાં આત્માને તેઓએ એવી સ્થિતિમાં આ પ્રકારથી સમજાવ્યું કે હે આત્મન ! આ સ્થિતિમાં તે દુર્વિષહ અનેક ઉપસર્ગ અને પરીષહ આવ્યા જ કરે છે. અને જે નર કાયર उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy