SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे आत्मन् स्वस्य च बलाबलं सहिष्णुत्वासहिष्णुरूपं ज्ञात्वा-यथात्मनः संयमयोगहानि न स्यात्तथा ज्ञात्वा राष्ट्रमण्डले उपलक्षणत्वाद् ग्रामादौ च व्यहरद-विहारं कृतवान् । तथा च-सिंह इव शब्देन भयोत्पादकेन शब्देन न समत्रस्यत् सन्त्रस्तो नाभत-सत्वान्नैव चलितवानिति भावः, सिंहदृष्टान्ताभिधानं च तस्य सात्विकत्वे नातिस्थिरत्वात् । तथा-बचोयोगं वाग्योगं दुःखोल्पादकं वचनं श्रुत्वाऽपि सः असभ्यम् अश्लीलवाक्यम्-न अब्रवीत् नोक्तवान्। आत्मनोऽनुशासनपक्षे-विहरेत्, सन्त्रस्येत, ब्रयादिति बोध्यम् । 'वयजोग' इति आषेत्वाद् लुप्तानुस्वारो निर्दिष्टः ।।१४।। पुनरप्याह- मूलम्-- उवेहमाणो उ परिवएज्जा, पियमप्पियं सव्वं तितिखएज्जा । नं सब्य सव्वत्थऽभिरोय इज्जा, ने यावि पूयं गैरहं च संजए ॥१५॥ द्वितीयपौरुषी आदि में ध्यान करना, चतुष्काल स्वाध्याय करना तथा अपनी शक्ति के अनुसार तपश्चरण करना यह सब यथाविधि (कुर्वन् ) करते हुए (अप्पणीय बलाबलं जाणिय-आत्मनः-बलाबलं ज्ञात्वा) अपना सहिष्णुत्व एवं असहिष्णुत्वरूप बलाबल को जानकर (रहे विहरिज-राष्टेव्यवहरत्) देश में तथा उपलक्षण से ग्राम आदि में विचरे । तथा (सरण सीहोव न संतसिजा-शब्देन सिंह इव न समत्रस्यत्) भयोत्पादक शब्द से वे सिंह की तरह कभी भी अपने धैर्य से विचलित नहीं होते। और न कभी (वयजोगं सुच्चा-बचोयोगं श्रुत्वा) दूसरों के असभ्य वचनों को सुनकर भी (असम्भं ण आहु-असभ्यं न अब्रवीत्) वे असभ्य वचन न बोले। आत्मानुशासनपक्षमें "विहरिज” की संस्कृत छाया "विहरेत्" "संतसिज्जा" की "संत्रस्येत्” “आहु" की "ब्रयात्” जाननी चाहिये ॥१४॥ ધ્યાન કરવું, અથવા ચોથા કાળમાં સ્વાધ્યાય કરે તથા પિતાની શકિત અનુસાર तपश्च२५ ४२. मा सघणु यथाविधि ४२i ४२तi अप्पणो बलाबलं जाणियआत्मनः बलाबलं ज्ञात्वा पोताना साहित्य मने मसडिपशुत्व३५ सामने गणीन रहे विहरिज्ज-राष्ट्रव्यवहरत देशमा तथा सक्षथी ॥भेगम वियर ४यु तथा सद्देण सीहोव न संतसिज्जा-शब्देन सिंहइव न समत्रस्यत् मयोत्पा શબ્દથી તે સિંહની માફક કદી પણ પિતે પૈયેથી વિચલિત ન થતા અને વચનો सुच्चा-बचोयोगं श्रुत्वा मीना मसक्ष्य क्यनाने सामणीने ती ५५असभण आहु-असभ्यंन अब्रवीत् मसल्य पयन माझ्या नथी. आत्मानुशासन पक्षमा "विहरिज"ी संस्कृत छाया "विहरेत्" "संतसिज्जा"नी "संत्रस्येत्” “आहु" नी "ब्रूयात्" वो नये. ॥१४॥ उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy