SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. २१ एकान्तचर्यायां समुद्रपालदृष्टान्तः ६३९ समुद्रपालः वध्यग-वध्यं स्वस्थानं गच्छतीति वध्यगस्तं वधस्थाने नीयमानमित्यर्थः। वध्यमण्डनशोभाक-वध्यस्यबधार्हस्य यानि मण्डनानी-रक्तचन्दन करवारादीनि तैः शोभाकान्ति बस्य स वध्यमण्डनशोमाकस्तं, वध्यं प्रधाई कमपि चौरं पश्यति ॥८॥ मूलम्--तं पासिंऊण संवेगं, समुदपालो इणमब्बवी । अहो असुंहाण कम्माणं, निजाणं पावगं इंमं ॥९॥ छाया--1 दृष्ट्वा संवेग, समुद्रपाल इदमब्रवीत् । ___अहो अशुभानां कर्म गां, निर्याणं प पकमिदम् ॥९॥ टीका--'तं' इत्यादि समुद्रपालः तम्-तथाविधाकार्यकारिणं वधाई चौरं दृष्ट्वा संवेग-संवेगकारणम् इदं वक्ष्यमाणं वचनमब्रवीत् उक्तवान् । यदब्रवीत्तदुच्यते-'अहो' इत्यादिनाअहो ! इदं-पुरो दृश्यमानम् अशुभानां कर्मणां पापकम् =अशुभं निर्याणं फलम्, यदयं वराको वधार्थ नीयते ।९।। अन्यदा कदाचित्) किसी समय समुद्र पाल (पासाए लोयणे ठीओप्रासादालोकने स्थितः) अपने प्रासाद के गोख में बैठा हुआ था उसने (वज्झ वज्झमंडणसोभागं वज्झं पासइ-वध्यगम् वध्यमंडनशोभाकं वध्यं पश्यति) वधस्थान की ओर ले जाते हुए तथा बध्य व्यक्ति के योग्य वेष से सजित किये गये एक वध्यको-किसी चोर को देखा ॥८॥ 'तं पासिऊण' इत्यादि। अन्वयार्थ-(तं पासिउण-तम् दृष्ट्वा) उस चोर को देखकर (समुद्दपालो-समुद्रपालः) समुद्रपालने (संवेगं-संवेगम् ) संवेग के कारणभूत (इणमब्बवी-इदं अब्रवीत्) इन वचनो को कहा-कि-(अहो अमुम्हाण कम्माणं इमं पारगं निजाणं-अहो अशुभानां कर्मणां इदं पापकं निर्याणम्) કોઈ સમય સમુદ્રપાળ પિતાના મહેલના જરૂખામાં બેઠેલ હતું ત્યારે તેણે વાં वज्झमंडणसोभागं वज्झं पासइ-वध्यगम् वध्यमंडनशोभाकं वज्झं पश्यति ४ थे २ने વધસ્થાન તરફ લઈ જતે જે તથા તેને વધ કરનાર જલાદને જે. ૮ "तं पासिउण" त्यादि. मन्वयाथ--तं पासिउण-तम् दृष्टा से यारने ने समुदपालो-समुदपाल: समुद्रपाले संवेग-संवेगं सवेगना २९ भूत सवा इणमब्बी -इदं अब्रवीत क्यने ह्या गुमा! अहो असुभाण कम्माणं इमं पावगं निजाणं-अहो अशुभानां कर्मणां इदं उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy