SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ प्रिवदर्शिनी टीका अ. १६ दशविधब्रह्मचर्यसमाधिस्थाननिरूपणम् सन्निसेज्जागयस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा, भेयं वालभेजा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हवेजा, केवलिपणत्ताओ वा धम्माओभंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीहिं सद्धिं सन्निसिजाए विहरिजा ॥६॥ छाया--नो स्त्रीभिः सार्द्ध सभिषधागतो विहर्ता भवति, स निर्ग्रन्थः । तत्कथमिति चेदाचार्य आह-निर्ग्रन्थस्य खलु स्त्रीभिः साढे सन्निषद्यागतस्य ब्रह्मचारिणो ब्रह्मचर्ये शङ्का वा काझा वा विचिकित्सा बा समुत्पद्यत, भेदं वा लभेत, उन्मादं वा प्राप्नुयात् , दीर्घकालिकं वा रोगातङ्कं भवेत् । केबलिप्र. ज्ञप्ताद् वा धर्माद् भंसेत । तस्मात्खलु नो निग्रन्थः स्त्रीभिः साई सन्निषद्या. गतो विहरेत् ॥६॥ टीका-'णो इत्थीहिं' इत्यादि। यः साधुः स्त्रीभिः सार्ध सह सन्निषद्यागतः-संनिषीदन्ति-सम्यगुपविशन्ति जना अस्यामिति सन्निषद्यापट्टिकापीठफलकचतुष्ककाधासनम्, तां गतः तत्रोपविष्टः सन् विहर्ता अवस्थाता नो भवति, स निग्रन्थो भवति । उपलक्षणत्वात् - यत्र स्थाने स्त्री पूर्वमुपविष्टा आसीत्तत्र स्थाने घटिकादयं यावदुपवेष्टा न भगति स निग्रंथो भवति ॥६॥ ॥ इति तृतीयं समाधिस्थानम् ॥ तृतीय ब्रह्मचर्यसमाधि स्थान इस प्रकार है-'णो इत्थीहि इत्यादि। ___ अन्वयार्थ---जो साधु (इत्थीहिं सद्धि सन्निसिज्जागए विहरित्ता नो हवइ-स्त्रीभिः सार्ध सन्निषद्यागतो विहर्ता नो भवति) स्त्रीयों के साथ सन्निषद्या-पट्टिका, पीठ, फलक-चौकी आदि आसनों पर नहीं बैठता (से निग्गंथे-स निर्ग्रन्थः) बह निग्रन्थ साधु है । इसी तरह जिस स्थान पर पहिले स्त्री बैठ चुकी हो उस स्थान पर जो दो घडी के बाद बैठता है इसके पहिले नहीं वह निर्ग्रन्थ साधु है। एक आसन त्री ब्रह्मयय समाधिस्थान 240 ४८२नु छ-- "णो इत्थीहिं" त्या ! रे साधु इत्थीहि सद्धिं सन्निसिजागए विहरित्ता नो हवइ-स्त्रीभिः साधं सन्निपद्या गतो विहती नो भवति सीयानी साथे सन्निषा-पट्टिा, पी8, ३९४, , माहि मासना ५२ असता नथी से निग्गंथे-स निग्रंथः से नि साधु छे. આ પ્રમાણે જે સ્થાન ઉપર પહેલાં સ્ત્રી બેઠેલ હોય, એ સ્થાન ઉપર બે ઘડી પછી જ તેઓ બેસે છે તે પહેલાં નહીં તેજ નિગ્રંથ સાધુ છે. એક આસન ઉપર સ્ત્રીની उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy