SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ ६०८ उत्तराध्ययन सूत्रे टन्ति जन्तत्रो ऽस्मिन्निति सम्परायः संसारस्तस्य पारगः = पारगामी खलु निश्वयेन न भवति । 'संपराए' इति षष्ठयर्थे सप्तमी ॥ ४१ ॥ मूलम् -- पोल्लेव मुट्टी जह से असारे, अयंतिए कूडकहावणेवा राढामणी वेरुलियप्पगासे, अमहग्गए होइ हु जाणएसु ॥ ४२ ॥ छाया -- पोल्लैव मुष्टिर्यथा सोऽसारः, अयन्त्रितः कूटकार्षापण इव । रामणिर्वैडूर्यप्रकाशः, अमहार्धको भवति खलु ज्ञायकेषु ॥ ४२ ॥ टीका--'पोल्लेव' इत्यादि । पोल्लेत्र = अन्तः सुपिरैव एत्रकारोऽवधारणे, या कदाचिदपि निविडा नैव भवति, एवंविधा मुष्टिर्यथा = मुष्टिरि स द्रव्यमुनिः असारः = साररहितो भवति, सदर्थ शून्यत्वात; तथा कूटकार्षापण इव = कूटकार्षापणवत् अयन्त्रितः =अनियमितो भवति, यथा कूटकार्षापणः कूटतया न केनापि नियन्त्रयते अर्थात् क्रयविक्र यादौ न व्यवहियते, एवमेव असौ संयताभासो निर्गुगत्वेन न केनाप्याद्रियते उपेक्षा भाव रखता है वह अस्थिर व्रती होकर अपने तप एवं नियमों से भ्रष्ट ही माना गया है । ऐसा व्यक्ति चाहे जितना भी अपने आपको लेशित करे तो भी संसार से पार नहीं हो सकता है ॥४१॥ 'पोल्लेव' इत्यादि । अन्वयार्थ - ( जहा पोल्ला मुट्ठी असारे एवं यथा पोल्ला मुष्टि: असारा एव भवति) जैसे पोली मुट्ठी सार रहित ही होती है उसी तरह (से असारे - सः असारः) वह द्रव्यमुनि रत्नत्रय से शून्य होने से सार रहित होता है। (इव) तथा जैसे ( कूटकहावणे अयंतिए - कूटकार्षापणः अयन्त्रितः भवति) तथा अयमपि अयन्त्रित, भवति) खोटा पैसा - रूपया - सिक्का - क्रयविक्रय आदि में व्यवहार योग्य नहीं होता है उसी तरह यह संयताપાતાદિક વિરમણ વ્રતામાં ઉપેક્ષાભાવ રાખે છે. સ્થિવ્રુતિ થઈને પેાતાના તપ અને નિયમેાથી ભ્રષ્ટજ માનવામાં આવેલ છે. એવી વ્યકિત પાતે પેાતાની જાતને લેશિત કરે તે પણ તે સંસારથી પાર થઇ શકતા નથી. ૫૪૧૫ "पोल्लेन " - छत्याहि ! अन्वयार्थ - जहा पोल्ला मुट्टी असारे एक्-यथा पोल्ला मुष्टिः असारा एव भवति ने प्रमाणे पोसी भुट्ठी सार वगरनी होय छे. मासे असारे- सः असारः તે દ્રવ્ય મુનિ રત્નત્રયથી શૂન્ય હોવાથી સાર રહિત અને છે. તથા જેમ ફૂટ 1 वणे अयंतिए -कूट कार्षापणः अयन्त्रितः भवति मोटा पैसा-३पीया सीछा - हुय उत्तराध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy