SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे टीका--'सई च' इत्यादि। यद्यहम् इतः अस्या विपुलायाः विस्तीर्णाया वेदनायाः सकृञ्च सदपि मुच्येयम्-विमुक्तो भवेयम् । तदाऽहं क्षान्तः क्षमायुक्तः, दान्तः इन्द्रिय नो इन्द्रिय दमने तत्परः-जितेन्द्रियो भूत्वा निरारम्भः आरम्भवर्जितः सन् अनगारितांसाधुत्वं प्रबजे यम्, प्रतिपद्येयम्--अङ्गोकुर्यामिति यावत् । येन संसारोच्छेदान्मूलत एव वेदना न स्यादिति भावः ॥३२॥ मूलम्--एवं च चिंतईत्ताणं, पसुत्तो मि नरोहिवा!। परियत्तीएं राईएं, वेयणा में खेयं गया ॥३३॥ छाया---एवंच चिन्तयित्वा खलु, प्रसुप्तोऽस्मि नराधिपः !। परिवत्तेमानायां रात्रौ, वेदना मे क्षयं गता ॥३३॥ टीका--'एवं च' इत्यादि। हे नराधिप ! एवं पूर्वोक्तप्रकारेण च चिन्तयित्वा-विचार्य खलु यावत् प्रसुप्तोऽस्मि-निद्रां गतोऽस्मि। तावत् परिवर्तमानायांव्यतिगच्छन्त्यां रात्रौ मे= मम वेदया क्षय गता ॥३३॥ किया सो कहते हैं-'सइंच' इत्यादि । _ अन्वयार्थ (जइ-यदि) यदि मैं (इओ-इतः) इस (विउला वेयणा विपुलायाः वेदनायाः) अत्यन्त कष्ट देने वाली वेदना से (सइंच मुच्चेजासकृत् अपि मुच्येयं) एक बार भी रहित हो जाऊँ (तया-तदा) तो मैं (खंतो दंतो निरारंभो अणगारियं पव्वए-क्षान्तः दान्तः निरारम्भःअनगारितां प्रजेयम् ) क्षमायुक्त होकर इन्द्रिय एवं नोइन्द्रिय के दमन करने में तत्पर होऊँगा और आरंभ से रहित हो जाने से साधुपना अंगीकार करूंगा कि जिससे पुनः संसार के उच्छेद हो जाने से इन वेदनाओं का मूल से ही विनाश हो जाय ॥३२॥ "सइंच" त्या ! ___मन्वयार्थ:-जइ-यदि ने इओ-इतः से विउला वेयणा विपुलायाः वेदनायाः सत्यंत ४ष्ट मा५पापाणी वहनाथी सयं च मुच्चेजा-सकृत् अपि मुच्येयम् मेवार ५६४ मची ons तया-तदा तो हुँ खंतो दंतो निरारंभो अणगारियं पन्धए-क्षान्तः-दान्तः निरारभ्भः अनगारितां प्रवजेयम्-क्षभायुत मनी, छन्द्रिय તથા ઇન્દ્રિયનું દમન કરવામાં તત્પર બની જઈશ અને આર ભથી રહિત બનીને સાધુપણું અંગિકાર કરીશ. કે જેનાથી ફરી સંસારનો ઉચ્છેદ થઈ જવાથી આ વેદનાઓને મૂળમાંથી જ વિનાશ થઈ જાય. ૩રા उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy