SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टोका अ. १६ दशविधब्रह्मचर्यसमाधिस्थाननिरूपणम् पश्चमे दह्यते गात्रं, षष्ठे भक्तं न रोचते।। सप्तमे च भवेत्कम्पं उन्मादश्चाष्टमे भवेत् ॥२॥ नवमे प्राणसन्देहो, दशमे मरणं भवेत् । इति । तथा-अतिक्लिष्ट कर्मोदयेन के बलिप्रज्ञप्तात सर्वज्ञोपदिष्टात् धर्माद-श्रुतचारित्ररूपाद् वा भंसेत-भ्रष्टो भवेत, यत एवं 'तम्हा' तस्मात्कारणात् यः साधुः श्री पशु पण्डक संसक्तानि शयनासनानि सेविता-उपभोक्ता नो भवति, स निग्रन्थ उच्यते ॥ ४ ॥ ॥ इति प्रथमं ब्रह्मचर्यसमाधिस्थानम् ।। "प्रथमे जायते चिन्ता, दितीये द्रष्टुमिच्छति । तृतीये दीघनिश्वास, श्चतुर्थ ज्वर आविशेत् ॥१॥ पंचमे दह्यते गात्रम्, षष्ठे भक्तं न रोचते। सप्तमे च भवेत्कंप, उन्मादश्चाष्टमे भवेत् ॥२॥ नवमे प्राणसंदेहो, दशमे मरणं भवेत् ॥" प्रथम अवस्था में कामिनी विषयक विचार, द्वितीय में उसको देखने की इच्छा, तृतीय में दीर्घनिश्वासों का आना, चतुर्थ में ज्वर का होजाना, पंचम में शरीर में दाह होने लगना, षष्ठ में भोजन में अरूचि हो जाना, सप्तम में शरीर कांपने लगता, अष्टम में उन्माद होना, नवम में प्राणों का संदेह और दशमी अवस्था में मरण होना ये काम की दश अवस्थाएँ हैं। तथा जो साधु स्त्री पशु पंडक संसक्त शयन आसन का सेवन करता हैं वह केवलि प्रज्ञप्त श्रुतचारित्ररूप धर्म से भी भ्रष्ट-पतित हो जाता है । (तम्हा-तस्मात्) इस लिए साधु को चाहिये " प्रथमे जायते चिन्ता, द्वितीये द्रष्टुमिच्छिति । तृतीये दिर्घनिश्वास, श्चतुथै ज्वरआविशेत् ॥ १ ॥ पंचमे दह्यते गात्रम् पष्ठे भक्तं न रोचते ।। सप्तमे च भवेत्कंप, उन्मादश्चाष्टमे भवेत् ॥ २ ॥ नवमे प्राणसंदेहो, दशमे मरणं भवेत् ॥" પ્રથમ અવસ્થામાં કામિની વિષયક વિચાર, બીજી અવસ્થામાં એને જોવાની ઇચ્છા ત્રીજી અવસ્થામાં દીર્ઘનિશ્વાસનું આવવું જેથી અવસ્થામાં જવરનું આવવું, પાંચમી અવસ્થામાં શરીરમાં દાહ થવા માંડ, છઠ્ઠી અવસ્થામાં ભોજન અરુચિ થવી, સાતમી અવસ્થામાં શરીરનું કાંપવા માંડવું આઠમી અવસ્થામાં ઉન્માદ થવે, અવરથામાં પ્રાણ માટે સંદેહ છે, અને દશમી અવસ્થામાં મરણ થવું આ પ્રમાણે કામની દશ અવસ્થા છે જે સાધુ સ્ત્રી, પશુ પંડક સંસક્ત શયન આસનનું સેવન કરે છે તે કેવલી પ્રજ્ઞસ શ્રુતચારિત્ર રૂપ ધર્મથી પણ ભ્રષ્ટ-પતિત થઈ જાય છે. उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy