SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ ५९४ उत्तराध्ययनसूत्रे टीका--'भायरो' इत्यादि-- हे महाराज ! मे-मम स्वकासोदराः, ज्येष्ठकनिष्ठका अग्रजा अनुजा भ्रातरोऽपि च मां दुःखाद् न विमोचयन्तिस्म=न विमोचितवन्तः । एपा मम अनाथता ॥२६॥ मूलम्--भइणीओ में महाराय !, सँगा जेट्टकनिहगा। नं यं दुक्खा विमोयंति, एसा मझं अणाहया ॥२७॥ छाया--भगिन्यो मे महाराज !, स्वका ज्येष्ठकनिष्ठिका । न च दुःखाद् विमोचयन्ति, एषा मम अनाथता ॥२७॥ टीका--'भइणीओ' इत्यादि। हे महाराज ! मे-मम ज्येष्ठकनिष्ठिकाः ज्येष्ठाः कनिष्ठाः स्वकाः= सोदरा भगिन्यश्च मां दुःश्वाद् न विमोचयन्ति स्म । एषा मम अनाथता ॥२७॥ "भायरो मे महाराय' इत्यादि। अन्वयार्थ (महाराय-महाराज !) हे राजन् ! (मे-मे) मेरे (सगास्वकाः) सोदर-सगे जो (जेट्टकनिहगा भायरो-ज्येष्ठकनिष्ठकाः-भ्रातरः) बडे छोटे भाई हैं वे भी मुझे (दुक्खा-दुखात् ) इस दुःख से (न य विमोयंति-न च विमोचयन्ति) नहीं छुडासके (एसा मज्झ अणहयाएषा मे अनाथता) यह मेरी अनाथता है ॥२६॥ "भइणीओ' इत्यादि। अन्वयार्थ-इसी तरह (महाराय-महाराज) हे राजन् ! जो (मे-मे) मेरी (सका जेट्टकनिहगा भइणीओ-स्वकाः ज्येष्ठकनिष्ठकाः भगिन्यः) उस समय सोदर-सगी वडी छोटी बहिनें थीं वे भी मुझे इस (दुक्खा "भायरो मे महाराय" त्याह. सन्या --महाराय-महाराज रासन् ! मे-मे भा२। सगा-स्वका स॥ जेटकनिहगा भायरो-ज्येष्ठकनिष्ठकाः भ्रातरः २ नानाभाट मा छ ते ५७४ भने दुकवा-दुःखात् माथी न य विमोयंति-न च विमोचयन्ति छावी २४या नही. एसा मज्झ अणाहया-एषा मम अनाथता मा भारी मनाथता छ. ॥२६॥ "भइणीओ" त्याहि. मन्वयार्थ --मावी रीते महाराय-महाराज सन् ! मे-मे भारी सगा जेटकनिहगा भइणीओ-स्वका ज्येष्ठकनिष्ठकाः भगिन्यः सभी नानीमाटी महेन। ती ते ५५ भने दुक्खा न य विमोयंति- दुःखात् न च विमोचयन्ति मा उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy