SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ ५९२ उत्तराध्ययन सूत्रे छाया - पिता मे सर्वसारमपि दद्यात् मन कारणात् । न च दुःखाद् विमोचयन्ति, एषा मम अनाथता ||२४|| टीका - - 'पिया' इत्यादि । हे राजन् ! मे मम पिता मम कारणात् स्वकोयं सर्वसारमपि = रत्नादिकं सकलप्रधानवस्तु जातमपि दद्यात् = दातुमुद्यतोऽभूत् । तथापि च न केऽपि मां दुःखाद् विमोचयन्ति स्म, विमुक्तं कृतवन्तः । अयं भावः - मम पित्रा घोषणा कारितायद्यस्य मदीयपुत्रस्यैकमपि रोगं कश्चिद् वैद्यो निवर्तयेत् तदा तस्मै सर्वसारं धनमर्पयामि' इति । तथापि केऽपि मम दुःखविमोचका नाभूवन् इति । एषा मम अनाथता ||२४|| तथा - - 'पियामे' इत्यादि । अन्वयार्थ - - इस समय ( मे पिया - मे पिता) मेरा पिता ( मम कारणा सवसारंपि दिजाहि-मम कारणात् सर्वसारमपि दद्यात्) मेरे निमित्त से समस्त रत्नादिक वस्तुओं को भी देने के लिये तैयार हो गया तौ भी ( न य दुक्खा विमोयंति - न च दुःखात् विमोचयंति) वे मेरे दुःख को दूर करने के लिये समर्थ नहीं हो सके । ( एसा मज्झ अणाहया - एषा मम अनाथता) यही मेरी अनाथता है । अनाथी मुनि के संसारी पिता ने ऐसी घोषणा करवा दी थी की "जो कोई वैद्य मेरे पुत्र की एक भी वेदना को दूर कर देगा उसको मैं अपना सर्वस्व अर्पित कर दूंगा" परंतु एक भी बैद्य उसके रोग कि निवृत्ति के लिये समर्थ नहीं हो सका । यही मेरी अनाथता है ||२४|| तथा- "पियामे" इत्यादि, अन्वयार्थ -- यो समये मे पिया मे पिता भाग पिता मम कारणा सव्वसारंपि दिजाहि-मम कारणात् सर्वसारंपि दद्यात् भारा निमित्तथी सघणी रत्नाક્રિક વસ્તુઓને પણુ આપવા માટે તત્પર થઇ ગયા હતા તે પણ મારા પિતા 7 T दुक्खा विमोयंति-न व दुःखात् विमोचयति भारा दुःमने दूर ४२ भाटे समर्थ मनी शहयां नहीं. एसा मज्झ अणाहया - एषा मम अनाथता या भारी अनाथत छे. આથી મુનિના સંસારી પિતાએ એવી ઘાષણા કરાવેલ હતી કે, “ જે કાઇ વદ્ય માશ પુત્રની એક પશુ વેદનાને દૂર કરી આપશે તેને હું મારૂં સ`સ્વ આપી દઈશ.” પરંતુ એક પણ વધુ મારા એ રાગની નિવૃત્તિ કરવામાં સમથ ન થઈ શક્યા એ મારી અનાથતા છે. ા૨૪ા ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy