SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे अथ मुनि रनाथत्वमेव विवृणोति--- मूलम् -सुणेहि में महाराय !, अव्वक्खित्तेन चेयसा । जहा अणाहो हर्वइ, जहां में" य पत्तिये ॥१७॥ छाया--श्रृणु मे महाराज !, अव्याक्षिप्तेन चेतसा । ___ यथा अनाथो भवति, यथा मया च प्रवर्तितम् ॥१७॥ टीका--'मुणेहि' इत्यादि। हे महाराज ! त्वं मे मम सकाशात् अव्याक्षिप्तेन-स्थिरेण चेतसा श्रृणु यथा पुरुष:--अनाथ: अनाथ शब्द वाच्यो भवति । यथा च-येनाशयेन च मया 'अनाथ' इति पदं प्रवर्तितं कथितम् । तदहं कथयामि एकाग्रचित्तो भूत्वा शृणु, इत्यर्थः ॥१७॥ स्वपूर्वा वस्थानिवेदनपुरस्सरमनाथत्वं प्ररूपयति-- मूलम्- कोसंबी नाम नयेरी, पुराणपुरभेयणी। तत्थ आसी पिया मज्झं, पभूयधर्ण संचओ ॥१८॥ छाया--कौशाम्बी नाम नगरी, पुराणपुरभेदनी । तत्र आसीद् पिता मम, प्रभूतधनसंचयः ॥१८॥ अब मुनिराज अनाथ के अर्थ को समझाते हैं-'सुणेहि' इत्यादि । अन्वयार्थ--मनुष्य (जहा-यथा) जैसे (सणाहो-सनाथः) सनाय एवं (अणाहो-अनाथः भवति) अनाथ होता है, तथा (जहा मे य पवत्तियंयथा मे च प्रवर्तितम्) मैंने किस अभिप्राय से तुमको अनाथ कहा है यह सब मैं तुमको समझाता हूं (महाराय अब्वक्खित्तेन चेयसा सुणेहि-हे महारान अव्याक्षिप्तेन चेतसा श्रृणुत) तुम एकाग्रचित्त हो कर सुनो॥१७॥ मुनिराज अपनी पूर्व अवस्था का परिचय देते हुए अनाथ का स्वव मुनिरा मनायना मन सभव छ-"सुणेहि" त्या€. अन्वयार्थ --मनुष्य जहा-यथा रे शत सनाय तेभ अणाहो हबइ-अनाथ: भवति मनाय थाय छे तथा में जहा मे य पवत्तियं-यथा मे च प्रवर्तितम् तमन ४या भभिप्रायथा मनाथ ४ छ थे सघतभने समापुछु. महाराय अव्यक्खिनेन चेयसा मुणेहि-महाराज अव्याक्षिप्तेन चेतसा श्रृणुत रासन ! એકાગ્ર ચિત્ત બનીને એ તમે સાંભળે છે ૧૭ મુનિરાજ પિતાની પૂર્વ અવસ્થાને પરિચય આપતાં અનાથનું સ્વરૂપ સમ उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy