SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ ५८४ उत्तराध्ययनसूत्रे टीका--'आसा' इत्यादि--'एरिसे' इत्यादि । हे महाभाग ! मे मम अश्वाःतुरगाः सन्ति, हस्तिनः सन्ति, पुरम् = नगरम् अन्तःपुरम्राज्ञीवृन्दं च मेऽस्ति । तथा चाहम् मानुपान्मनुष्यसम्ब न्धिनो भोगान् मनोज्ञशब्दादींश्च भुर्छ। तथा-मे-मम आज्ञा=अस्खलितशासनरूपा, ऐश्वर्य-समृद्धिः प्रभुत्वं चास्ति । ईदृशेएवंविधे सर्वकामसमर्पिते सर्वेषां कामानां मनोज्ञशब्दादीनां समर्पितम्-समर्पणं पूरणं यस्मात्तथाविधे सम्पदग्रेसम्पत्प्रकर्ष सति अयं मादृशो जनः कथम् अनाथो भवति ? न कदाचिदप्यनाथ इतिभावः। हुभ्यस्मादेवं तस्माद् ! हे भदन्त ! मा मृषावादी एवं भाषणे मृषावादः स्यात्, तस्मादेवं मा वद ॥१४-१५॥ फिर राजा कहता है--'आसा' इत्यादि । अन्वयार्थ--हे मुनिराज ! (मे आसा हत्थी मणुस्सा-मे अश्वाः हस्तिनः मनुष्याः) मेरे पास अनेक घोडे हैं अनेक हाथी हैं अनेक मनुष्य हैं। (पुरं-पुरम्) कई नगर भी मेरे पास है। (अंतेउरं च-अन्तःपुरंच मे) अन्तःपुर मेरे पास है। (माणुसे भोए भुंजमि-मानुषान् भोगान् भुंजे) मनुष्य संबंधि-विविध भोगों को मैं वहां आनंद के साथ भोगता हूं। (आणा इस्सरियं च मे-आज्ञा ऐश्वर्य च मे) आज्ञा एवं ऐश्वर्य में मुझे किसी भी प्रकार के संकट का साम्हना नहीं करना पडता है॥ १४ ॥ "एरिसे' इत्यादि। अन्वयार्थ--(एरिसे-ईदृशे) इस प्रकार (सव्वकामसमप्पिए संपयग्ग म्मि-सर्वकामसमर्पिते सम्पदग्रे) समस्त इच्छाओं की पूर्ति करने वाली प्रकृष्ट संपत्ति के होते हुए (कहं अणाहो भवइ-कथं अनाथा भवति) मैं ५७ २०१ ४ छ-"आसा" त्याहि, अन्वयार्थ-डे भुनिराश ! मे आसा हत्थी मणुस्सा-मे अश्वाः हस्तिनः मनुष्याः मारी पासे भने । छ, भने हाथी छ, भने मनुष्य छ, पुरं-पुरम् धक्षा नगर भारे आधीन छ, अंतेउरं च-अन्तःपुरम् च मन्तःपुर भारी पासे छे. माणुसे भोए भुंजामि-मानुषान् भोगान् मुंजे मनुष्य समधी विविध लगाने त्यो माननी माग छु. आणा इस्सरियं च मे-आज्ञा ऐश्वयं च मे माज्ञा मने ઐશ્વર્યમાં મારે કોઈ પણ પ્રકારની બધાને સામનો કરવો પડતો નથી. ૧૪ "एरिसे" त्याल अन्वयार्थ - एरिसे-ईदृशे ॥ १२ सम्बकामसमप्पिए संपयग्गम्मि-सर्वकामसमर्पिते संपदग्रे सघणी ४२छामानी पूति ४२११जी प्रकृष्ट सपत्ति भारी पासे खावा छतां कहं अणाहो भवइ-कथं अनाथो भवति मनाथ ४४ रीत डाई ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy