SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ ४९७ प्रियदर्शिनी टीका अ. १९ मृगापुत्रचरितवर्णनम् रात्रिभोजनपरिहारस्य दुष्करतामाह-- मूलम्-चउँविहे वि आहारे, राईभोर्यणवजणा । संनिहींसंचओ चे, वजेयव्वे सुदुंकरं ॥३०॥ छाया--चतुर्विधेऽपि आहारे, रात्रिभोजनवर्जनम् संनिधि संचयश्चैव, वयितव्यः सुदुष्करम् ॥३०॥ टीका--'चउन्विहे वि' इत्यादि। हे पुत्र ! साधुना अशनपानखाद्यस्वाधरूपे चतुर्विधेऽपि आहारे रात्रिभोजनवर्जनं कर्तव्यम् । साधवो रात्रौ चतुर्विधमप्याहारं न भुञ्जते इति भावः । च-पुनः साधुना संनिधिसंचयः-संनिधीयते नरकादिषु स्थाप्यते आत्माऽनेनेति संनिधिः धृतगुडादेरुचितकालातिक्रमणेन स्थापनम् , स चासौ संचयश्चेति, सोऽपि यावज्जीवं वर्जयितव्य एवं । एतत्सुदुष्करं त्वादृशेन । अनेन षष्ठव्रतस्य दुष्करत्वं मूचितम् ॥३०॥ है। परन्तु तुम राजपुत्र हो-सो यह सब तुम से यावज्जीव कैसे निभ सकेगा? अतः इस चारित्र पद के चाकचिक्य में न पडकर मेरी बात मानो अपने घर पर ही रहो ॥२९॥ छठे रात्रिभोजन के विषय में कहते हैं-'चउब्विहे' इत्यादि । अन्वयार्थ हे पुत्र ! साधु अवस्था में साधु के लिये (चउविहे वि आहारे राईभोयणवजणा-चतुर्विधेऽपि आहारे रात्रिभोजनवर्जनम) चतुर्विध आहार के विषय में रात्रिभोजन का यावजीव त्याग करदेना पडता है। तथा (संनिहीसंचओ चेव वजेयत्वे सुदुक्करम्-संनिधि संचयश्चैव वर्जयितव्यः सुदुष्करम्) घृत, गुड आदिका संग्रह करना यह भी यावजीव छोड दिया जाता है। यह सब बातें मुझे बेटा! પ્રકારની ભાવના છેડી દેવી પડે છે. પરંતુ તમે તે રાજપુત્ર છે. તે પછી આ સઘળી વાતે તમારાથી કઈ રીતે પાળી શકાશે ? માટે ગ્રામ પદના ચક્રાવામાં ન પડતાં અમારી વાતને માનીને આપણે ઘેર જ રહે. ૨૯ छ! रात्री मानना विषयमा ४ छ-"चउबिहे" त्याल. मन्वयार्थ - पुत्र! साधु २५वस्थामा साधु भाटे चउन्धिहे वि आहारे राईभोयणवज्जणा-चतुर्विधेऽपि आहारे रात्रिभोजनवर्जनम् यतुविध माना वि५. યમાં રાત્રિભેજનને અંદગીપર્યત ત્યાગ કર પડે છે. તથા સંનિસંવ જેવ बजेयवे सुदक्करम्-संनिधिसंचयश्चैव वर्जयितव्यः सुष्करम् घी, गोण माहिने સંઘરી રાખવું એ પણ તેમને અંદગીભરની મનાઈ છે. આ સઘળી વાતોથી અને उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy