SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. १९ मृगापुत्रचरितवर्णनम् ४९५ तथा-उग्रं घोरं ब्रह्म-नववाटिकाविशुद्धं ब्रह्मचर्यनाम महावतं च यावज्जीवं धारयितव्यम् । एतत् कामभोगरसंज्ञेन कामौशब्दरूपलक्षणो, भोगा: गन्धरसस्पर्शलक्षणास्तेषां रसज्ञेन-तत्सु वानुभविना त्वया सुदुष्करम्-दुराराध्यम् । यो हि कामभोगासानभिज्ञः सोऽनुभवाभावादेतदनायासेन यावज्जीवं पालयितुं शक्नोति । परन्तु तदभिज्ञेन त्वयैतत्सुदुष्करमिति भावः । अनेन चतुर्थमहाव्रतस्य दुष्करत्वं मूचितम् ॥२८॥ पश्चममहाव्रतस्य दुष्करतामाह-- मूलम्-धणधन्नपेसवग्गेसु, परिग्गहविवजणं । सव्वारंभपरिचाओ, निम॑मत्तं सुदुकरम् ॥२९॥ छाया--धनधान्यप्रेष्यवर्गेषु, परिग्रह विवर्जनम् ।। सर्वारम्भपरित्यागो, निर्ममत्वं सुदुष्करम् ॥२९।। टीका--'धणधन्न' इत्यादि । हे पुत्र ! साधुना धनधान्यप्रेष्यवर्गेपु-धनं-हिरण्यसुवर्णादि, धान्यं-शालि. अब्रह्मचर्यस्य विरतिः) अब्रह्म का त्याग करना होता है तथा (उग्गं महव्वयं बंभ धारेयव्वं-उग्र महावतं ब्रह्मधारयितव्यम्) घोर-नववाड से विशुद्ध ब्रह्मचर्य का पालन करना होता है। यह व्रत (कामभोगरसन्नुणा सुदुक्करंकामभोगरसज्ञेन दुष्करम्) काम-शब्दरूप तथा भोग-गंधरस एवं स्पर्श के रस से परिचित हुए तुम्हारे द्वारा दुराराध्य है। जो काम भोग रस से अनभिज्ञ है वह भले ही इसको अनायास यावज्जीव पाल सकता है परंतु जो इस रसका रसिया बन चुका है उस से इस का सब बाड से पालन होना दुष्कर है। इस से बेटा इस व्यर्थ के चक्कर में तुम मत फँसो इस में चौथे महावत की दुष्करता कही है। ॥ २८ ॥ विरतिः अब्रह्मायया या ४२वान। डाय छे. वणी, उग्गं महव्वयं बंभं धारेयव्वंउग्रं महावतं ब्रह्मधारयितव्यम् घर-नाथी विशुद्ध ब्रह्मययनुपालन ४२वानु हाय छ २१ त कामभोगरसन्नुणा सुदुकरं-कामभोगरसज्ञेन दुष्करम् ४ाभ- શબ્દરૂપ તથા ભોગ, ગંધ, રસ અને સ્પર્શના રસથી પરિચિત બનેલ તમારાથી થઈ શકશે નહીં. જે કામભોગ રસથી અજાણ છે તે તે ભલી ભાતિથી એને અનાયાસે જીંદગીભર પાળી શકે પરંતુ જે આ રસના રસિયા બની ચૂક્યા છે. તેનાથી તેનું સઘળી રીતે પાલન કરવું મુશ્કેલ છે. માટે હે બેટા ! વ્યર્થમાં એ ચક્કરમાં તું ન ફસાઈશ. આમાં ચોથા મહાવ્રતની દુષ્કરતા બતાવવામાં આવેલ છે. જે ૨૮ / उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy