SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ ४९४ उत्तराध्ययनसूत्रे द्विचत्वारिंशदोषरहिनम् , अनयोः समाहारद्वन्द्वः, तस्य तथोक्तस्यैव पिण्डस्य साधवो यावजीवं ग्रहणं कुर्वन्ति । एतदाचरणं तव दुष्करं दुरनुचरम् । अनेन तृतीयमहाव्रतस्य दुष्करत्वं मूचितम् ॥२७॥ चतुर्थमहाव्रतस्य दुष्करतामाह-- मूलम्-विरई अबंभचेरेस्स, कामभोगरसन्नुणा । उग्ग महव्वयं बंभ, धारेयव्वं सुदुंकरम् ॥२८॥ छाया-विरतिरब्रह्मचयेस्य, कामभोगरसज्ञेन । उग्रं महाव्रतं ब्रह्म, धारयितव्यं सुदुष्करम् ॥२८॥ टीका--विरई' इत्यादि । हे पुत्र ! साधुना अब्रह्मचर्यस्य मैथुनस्य यावज्जीवं विरतिः कर्तव्या, सणिजस्स गेलणा-अनवद्यैषणीयस्य ग्रहणम्) अनवद्य-निर्दोष अचित्त मासुक तथा बयालीस दोषों से रहित एषणीय पिण्ड को ही वे ग्रहण करते है सो हे बेटा! (दुक्करम्-दुष्करम् ) यह भी तुम से यावजीव निभना दुष्कर-मुश्किल है। भावार्थ--साधु की जितनी भी महाव्रतादि रूप क्रियाएँ हैं, वे सब उनकी यावज्जीव हैं : जब वे अदत्त एक शलाका तकभी नहीं ले सकते हैं तथा दत्त भी अनवद्य एवं एषणीय ही ग्रहण करते हैं तब यह सब तुम से दुष्कर है। इससे तृतीय महाव्रत में दुष्करता कही गई है ॥ २७ ।। 'विरई' इत्यादि। अन्वयार्थ-हे पुत्र ! साधु को यावजीव (अबंभचेरस्स विरई५ नथी. जी पाये छत पY अणवज्जेसणिज्जस्स गेलणा-अनवद्यैषणीयस्य गृहणम् मानवध-निर्दोष मथित प्रासु तथा मेतालीस होषाथी २डित ओषधीय પીંડને જ તેઓ ગ્રહણ કરે છે. તે કહે બેટા ! આ પણ તમારાથી જીંદગીભર નીભાવવું दुकरम्-दुष्करम् हु४२-भुश्य छे. ભાવાર્થ સાધુની જેટલી પણ મહાવ્રતાદિપ ક્રિયાઓ છે તે સઘળી તેના માટે જીવનભર માટેની છે. આથી જ્યારે તે અદત્ત એક સળીને પણ લઈ શકતા નથી તથા અપાયેલ પણ અનવદ્ય અને એષણીય જ ગ્રહણ કરે છે. ત્યારે આ સઘળું તમારા માટે દુષ્કર છે આથી ત્રીજા મહાવ્રતની દુષ્કરતા બતાવવામાં આવેલ છે. જે ૨૭ "विरई" त्याल! भ-पया - पुत्र! साधुये Gil२ अबंभचेरस्स विरई-अब्रह्मदर्यस्य ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy