SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ४८३ प्रियदर्शिनी टीका अ. १९ मृगापुत्रचरितवर्णनम् परिणामः सुन्दरः-शोभनो न भवति । एवमेव भुक्तानां भोगानां मनोज्ञशब्दादीनां परिणामः सुन्दरो न भवति ॥१७॥ एवं भोगादीनामसारतामुक्तवा दृष्टान्तेन स्वाशयं प्रकाशयन्नाह-- मूलम्--अद्धाणं जों' महंतं तु, अपाहेओ पवर्जई। गच्छंतो सो दुही होई, छहातण्हाहि पीडिओ ॥१८॥ छाया---अध्वानं यो महान्तं तु, अपाथेयः प्रपद्यते ।। गच्छन् स दुःखी भवति, क्षुत्तृष्णाभ्यां पीडितः ॥१८॥ टीका--'अद्धार्ण' इत्यादि-- यस्तु पुरुषः आथेयःमाथेयवर्जितः शम्बलरहितः सन् महान्तमध्वानंदीर्घमार्ग प्रपद्यते गच्छति । तत्र दीर्घ मार्गे गच्छन् स क्षुत्तृष्णाभ्यां क्षुद्= बुभुक्षा, तृष्णा-पिपासा ताभ्यां पीडिता व्यथितः सन् दुःखी भवति ॥१८॥ 'जहा' इत्यादि । अन्वयार्थ--( जहा किंपागफलाणं-यथा किम्पाकफलानां) जिस प्रकार मुक्त किंपाक फलोंका (परिणामो न सुंदरो-परिणामो न सुन्दरः) -परिणाम सुन्दर नहीं होता है-किन्तु प्राण हारी ही होता है (एवं भुत्तापभोगाणं परिणामो न सुंदरो-एवं भुक्तानां भोगानां परिणामो न सुन्दरः) उसी प्रकार मुक्त भोगोंका परिणाम भी नरक निगोदादिक दुःखों का देनेवाला होने से सुन्दर नहीं होता है ॥ १७ ॥ भोगादिकों की असारता कहकर अब दृष्टान्त से अपना आशय प्रकट करते है--'अद्धाणं' इत्यादि। अन्वयार्थ--(जो-यः) जो पुरुष (अपाहेओ-अपाथेयः) विना कलेवा -भाता के (महंतं अद्वाणं पवजइ-महान्तं अध्वान-प्रपद्यते) बहुत लम्बे भन्वया जहा किपागफलाणं-यथा किंपाकफलानां रे रे रीणानु परिणामो न सुंदरो-परिणामो न सुन्दरः परिणाम हर नयी सातु, परंतु प्रायन नाश ४२ना२०४ डेय छ एवं भुत्ताणभोगाणं परिणामो न सुंदरो-एवं भुक्तानां भोगानां परिणामो न सुन्दरः ये प्रमाणे सागवे लागानु परिणाम पर न२४ નિગદ આદિ દુખેને દેવાવાળું હોવાથી સુંદર નથી હેતું છે ૧૭ છે ભોગ આદિકની અસારતાને કહીને હવે દૃષ્ટાંતથી પિતાના આશયને પ્રગટ ४२ छ--"अद्धाणं" त्यादि ! सन्या --जो-यो ५३५ पोतानी साथै अपाहेओ-अपाथेयः लातु ली। 4 महंतं अद्धाणं पवज्जइ-महान्तं अध्वानं प्रपद्यते ! ain भागे भाटे उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy