SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ४८२ उत्तराध्ययन सूत्रे पितृव्यांश्च तथा इमं देहं च त्यक्त्वा अवशस्य = परवशस्य मे = मम खलु = अवश्यं गन्तव्यम् । ' खेतं ' इत्यादिना इष्टवियोग उक्तः, ' अवसरस' इत्येन अशरस्वंय प्रोक्तम् || १६ ।। भोगपरिणाममाह मूलम् - - जंहा किंपागफैलाणं, परिणामो नं सुंदरी । एवं भुत्ताण भोगणं, परिणामो ने सुंदंरो ॥१७॥ छाया -- यथा किम्पाकफलानां, परिणामो न सुन्दरः । एवं भुक्तानां भोगानां परिणामो न सुन्दरः ||१७|| टीका --- 'जहा' इत्यादि । यथा येन प्रकारेण किम्पाकफलानां = किम्पाकनामकापातमधुर विषफलानां फीर भी -- 'खित्तं' - इत्यादि । अन्वयार्थ - - ( खितं वत्थु हिरण्णं च पुत्तदारं च बंधवे इमं देहं णं चइता - क्षेत्रं वास्तु हिरण्यं च पुत्रदारं च बान्धवान् इमं देहं खलु त्यक्त्वा) क्षेत्र, वास्तु-गृह - महल आदि, हिरण्य-सुवर्ण, पुत्र, दारा बान्धव, इन सब को तथा इस शरीर को छोडकर ( अवसस्स में गन्तव्यम्अवशस्य मे गन्तव्यम्) कर्माधीन बने हुए मुझे यहां से अवश्य जाना है रहना नहीं है । " जातस्य हि ध्रुवो मृत्युः " यह सिद्धान्त है । अत: है, मात तात ! तुम क्यों मुझे इस संसार में फँसाने की चेष्टा करते हो । मेरा उद्धार जैसे भी हो सके ऐसा प्रयत्न करो ॥ १६ ॥ अब दृष्टान्त के साथ भोगों के परिणाम को कहते हैं- छतां चालु — "खित्तं" इत्यादि ! આ अन्वयार्थ - - खित्तं वत्युं हिरण्णं च पुत्तदारं च बन्धवे इमं देहं णं चइता - क्षेत्रं वास्तु हिरण्यं च पुत्रदारं च बान्धवान् इमं देहं खलु त्यत्तत्रा क्षेत्र, वास्तुगृह, भड़ेस आदि डिरएय- सुवर्श, पुत्र, द्वारा, माधव, मा सघण शरीरने छोडीने अवसरस मे गन्तव्यम् - अवशस्य मे गन्तव्यम् उर्भाधीन जनेस से बो सडींबी न्नार छु, रहेनार नथी. जातस्य हि ध्रुवो मृत्युः " बन्स्यो તેનુ' ચાકકસ મૃત્યુ છે આ સિદ્ધાન્ત છે. માટે હે માતા પિતા !તમે મને શા માટે આ સંસારમાં ફસાવવાની ચેષ્ટા કરી છે. મારેા ઉદ્ધાર જે રીતે થઇ શકે, તેવે प्रयत्न पुरे ॥ १६ ॥ 66 હવે દૃષ્ટાંતની સાથે ભેગેાના પરિણામને કડે છે- "जहा" इत्यहि ! उत्तराध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy