SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ ४८० उत्तराध्ययनसूत्रे टीका---'जम्म' इत्यादि। जन्म दुःखं दुःखहेतुर्वतते, जन्मकालेऽपरिमितदुःखस्यानुभवात् , तथा जरा-वार्धक्यं च दुःख-दुख हेतुः । उक्तं च-- गात्रं संकुचितं गतिविगलिता भ्रष्टा च दन्तावलिः, दृष्टिोम्यति रूपमप्युपहतं वक्त्रं च लालायते । वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूषते, धिक्कष्टं जरयाभिभूतपुरुषं पुत्रोऽप्यवज्ञायते ॥ इति । 'जम्म' इत्यादि। अन्वयार्थ-(जम्मं दुक्खं-जन्म दुःखम्) जन्म, दुःख का कारण हाने से स्वयं दुःखरूप है (जरा दुक्ख-जरा दुःखम्) जराभी दुःख का कारण होने से दुःखस्वरूप है, कहा भी है "गात्रं संकुचितं गतिविगलिता भ्रष्टा च दन्तावलिः, दृष्टि भ्यिति रूपमप्युपहतं वक्त्रं च लालायते । वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रषते, धिकष्टं जरयाऽभिभूतपुरुषं पुत्रोऽप्यवज्ञायते ॥१॥ देखो जब वृद्धावस्था का समय आ जाता है तब जब शरीर में झिल्लियां पड़ जाती हैं, चाल बढंगी हो जाती है, दांत गिर जाते हैं आँखों की ज्योति बहुत कम हो जाती है, रूप विरूप हो जाता है मुँह से लार बहने लगती है, स्वजन भी उस समय ठीक तरह बातससारना वैराश्यनु १२५ ४ छ.-"जम्म" त्यादि ! मन्वयार्थ:-जम्मं दुखं-जन्म दुःखम् समये हुमनु २ डावाथी स्वय:३५ छे. जरादुक्खं-जरा दुःखम् १/२॥ ५ मा ४१२६१ डावाया त ५४ ६५ २१३५ छ. ४यु ५५ छ " गात्रं संकुचितं गतिविंगलिता भ्रष्टा च दन्तावलिः । दृष्टिीम्यति रूपमप्युपहतं वक्रं च लालायते । वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूषते, धिकष्टं जरयाऽभिभूतपुरुषं पुत्रोप्यवज्ञायते ॥१॥" જુઓ જ્યારે વૃદ્ધાવસ્થાનો સમય આવે છે ત્યારે શરીરમાં કરચલીઓ પડી જાય છે. ચાલવાની સ્થિતિ બે ઢગી બની જાય છે, દાંત પડી જાય છે, આંખની ચમક ઘણું જ ઓછી થઈ જાય છે, રૂ૫ વિરૂપ થઈ જાય છે, મોઢામાંથી લાળ પડવા માંડે છે. સ્વજનો પણ આવા સમયે પાસે બેસીને સારી રીતે વાતચિત કરતા નથી. उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy