SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टोका अ. १९ मृगापुत्रचरितवर्णनम् ४७१ अध्यवसाने अन्तःकरणपरिणामे जाते जातिस्मरणं समुत्पन्नम् । अयं भावःपूर्व सम्मुखं समागच्छतः सदोरकमुखवस्त्रिकानिषद्धमुखम् साधोदर्शनं जातम्, साधुदर्शनादात्मनः सम्यक्परिणामो जातः। ततो मया क्वापोदृशं रूप मिति चिन्तनेन मूछो संजाता। मृगयां च जातिस्मरणमभूदिति ।।७।। मूलम् - जाइसरणे समुप्पण्णे, मियापुत्ते महिडिएँ । सरइ पोराणियं जाइं, सामण्णं च पुराकयं ॥८॥ छाया-जातिस्मरणे समुत्पन्ने, मृगापुत्रो महद्धिकः । स्मरति पौराणिकी जाति, श्रामण्यं च पुराकृतम् ॥८॥ टीका--'जाइसरणे' इत्यादि। जातिस्मरणे समुत्पन्ने महर्दिको राजलक्ष्मीयुक्तो मृगापुत्रः पौराणिकी= वस्तने) क्षायोपशमिक भाववर्ती अन्तःकरण परिणाम होने पर (जाइसरणं समुप्पन्नं-जातिस्मरणं समुत्पन्नम्) जातिस्मरण ज्ञान उत्पन्न हो गया। इसका भाव इस प्रकार है-सर्व प्रथम मृगापुत्र ने आते हुए मुख पर सदोरकमुखवस्त्रिका बांधे हए मुनिको देखा। उनको देखते ही आत्मा में सम्यक परिणाम उदभूत् हुआ और उससे "मैंने ऐसा रूप कहीं पर पहिले देखा है" इस प्रकार से मूर्छा परिणति हुई, पश्चात् उसी मूच्छों में जातिस्मरण ज्ञान हो गया ॥ ७ ॥ ‘जाइसरणे' इत्यादि। अन्वयार्थ-(जाइसरणे समुप्पन्ने-जातिस्मरणे समुत्पन्ने) जाति स्मरण नामक मतिज्ञान के उत्पन्न होने पर (महडिए मिया पुत्ते-महद्धिकः मृगापुत्रः) राज्य लक्ष्मी रूप महती ऋद्धि से संपन्न मृगापुत्र को त:४२९५ परिणाम पाथी तेने जाइसरणं समुप्पन्न-जातिस्मरणं समुत्पन्नं ति મરણ જ્ઞાન ઉત્પન્ન થયું. તેને ભાવ આ પ્રકાર છે સહુ પ્રથમ મૃગાપુત્રે મોઢા ઉપર સદે રકમુખલસિકા ધારણ કરેલા મુનિને આવતા જોયા તેમને જોતાં જ તેના આમામાં સમ્યફ પરિણામ ઉદ્ભવ્યું. એનાથી “મેં આવું રૂપ કયાંક પહેલા જોયેલ છે” એવી વિચારસરણ એ ચઢયે વિચારે ચઢતાં મૂરછની પરિણતિ થઈ અને પરિણ મે તેને જાતિ સ્મરણ જ્ઞાન થયું. | ૭ | "जाइ सरणे" त्या, मन्या-जाइसरणे समुप्पन्ने-जातिस्मरणे समुत्पन्ने जति २०२९५ नामर्नु भतिज्ञान थवाथी महडिए मियापुत्ते-महर्दिकः मृगापुत्रः राज्य सभी३५ मोटी ३द्धि सपन्न भृ॥पुत्रने पोराणिय जाई-पौराणिक जाति पाताना 'म उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy