SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ ४७२ उत्तराध्ययन सूत्रे पुरातनीं जाति-जन्म च पुनः पुराकृतं = पूर्वभव विदितं श्रामण्यं =संयमं च स्मरति ॥ ८॥ समुत्पन्नजातिस्मरणो मृगापुत्रो यत्कृतवांस्तदुच्यते-मूलम् - विससु अरजंतो, रजतो संजमम्मि यं । अम्मीपियरं उवागैम्म, ईमं वयंणमब्बेवी ॥९॥ छाया -- विषयेषु अरज्यन्, रज्यन् संयमे च । अम्बा पितरावुपागम्य, इदं वचनमब्रवीत् ॥९॥ टीका - 'विसएसु' इत्यादि । स मृगापुत्रो युवराजी विषयेषु = मनोज्ञशब्दादिषु अरज्यन्=आत्मपरिणतिमकुर्वन् च पुनः संयमे सप्तदशविधे रज्यन्=आत्मपरिणति संयोजयन् अम्बापितरौ उपागम्य = मातापित्रोः समीपे समागत्य इदं वक्ष्यमाणं वचनमब्रवीत् । 'अम्मापियरं ' इत्यत्र प्राकृतत्वादेकवचनम् ॥९॥ ( पोराणियं जाई - पौराणिकीं जातिं ) अपने पूर्वजन्म की स्मृति हो आई । अर्थात् जातिस्मरण ज्ञान से पूर्व जन्म को देखा तथा ( पुराकथं सामण्णं च - पुराकृतम् श्रामण्यं च ) पूर्वभव में पालित चारित्र की (सरइस्मरति ) स्मृति हा आई ॥ ८ ॥ जातिस्मरण ज्ञान होने पर मृगा पुत्रने जो किया सो कहते हैं'विस' इत्यादि । अन्वयार्थ - (विसएसु - विषयेषु) विषयों से ( अरजंतो- अरज्यन्) विरक्त होकर एवं (संजमम्मिय रज्जंतो-संयमे च रज्यन्) सत्रह प्रकार के संजम में आत्म परिणति को अनुरक्त कर मृगापुत्रने ( अम्मापियरं उवागम्म - अम्बापितरौ उपागम्य) माता पिता के पास आकर ( इमं वयण मम्बवी - इदं वचनं अब्रवीत् ) इस प्रकार कहा । भावार्थ -- पूर्वभव की याद आने से मृगापुत्र को मनोज्ञ शब्दादिक नी स्मृति थह तथा पुराकयं सामण्णं च पुराकृतं श्रमण्यं च पूर्वभवमा पोते पाणेला यास्त्रिनी सरइ - स्मरति तेने स्मृति यह मानी ॥ ८ ॥ लतिस्भरषु ज्ञानर्थवाथी भृगापुत्रे ने यु" तेने अहे छे - " विसएस " इत्यादि. अन्वयार्थ - विसएस - विषयेषु विषयाथी अरज्जतो - श्ररज्यन् विरक्त मनीने ते संजमम्मिय रज्जंतो-संयमे च रज्यन् सत्तर प्रहारना संयममा आत्म परिबुतीने अनुरक्त मेरी भृगपुत्रे अम्मापियरं उत्रागम्म - अम्बापितरौ उपगम्य भाता यितानी पासे आवीने इमं वयणमब्बवी - इदं वचलं अब्रवीत् मा अस्थी - ભાવા—પૂર્વ ભવની યાદ આવવાથી મૃગાપુત્રને મનેોશ શબ્દાદિક વિષયાની उत्तराध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy