SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ કદ્દર उत्तराध्ययनसूत्रे समर्था, यद्वा-निदानैः कारणैः =सद्धेतुभिः अत्यन्तं क्षमायुक्ता 'जिनशासनमेवा श्रयणीयमित्येवं रूपा सत्यावान् मया भाषिता = उक्ता । इमां वाचमङ्गीकृत्य बहवः अतरन् = संसारसागरं तीर्णवन्तः, एके - अपरे केचित् महापुरुषा संप्रत्यपि तरन्ति संसारसागरम् । तथा - अनागताः = भाविनोऽपि संसारसागरं तरिष्यन्ति || ५३ | यतश्चैवमतः मूलम् — कहं धीरे अहेऊंहिं अत्ताणं परियावसे । सर्व्वसंगविणिम्मुको, सिंद्धे भवंइ नीरेंए त्ति बेमि ५४ ॥ इति संजइज्जं समत्तं ||१८|| छाया -- कथं धीरः अहेतुभिः, आत्मानं पर्यावासयेत् । सर्वसङ्गविनिर्मुक्तः सिद्धो भवति नीरजा इति ब्रवीमि ॥ ५४|| टीका - 'कहं' इत्यादि । धीरः=प्रज्ञावान् अहेतुभिः = मिध्यात्वकारणभूतैः क्रियादिवादिकाल्पितकुहेशोधन करने में अत्यंत समर्थ - अथवा- समीचीन हेतुओं से युक्त "जिन शासन ही आश्रयणीय है" ऐसी यह ( सच्चावई - सत्यावाग् ) सत्यवाणी ही ( मे भासिया मया भाषिता ) मैं ने कही है। सो इस वाणी को स्वीकार कर के ही बहुत से प्राणी ( अतरिंसु - अतरन) पहिले इस संसारसागर से पार हुए हैं (एगे - एके) कितनेक अभी भी (तरंति तरन्ति) पार हो रहे हैं और (अणागया - अनागताः) कितनेक भाग्यशाली महापुरुष (तरिस्संति- तरिष्यन्ति ) भविष्य में पार होंगे ॥ ५६ ॥ अतः - 'कहं धीरे' इत्यादि । अन्वयार्थ - ( धीरे - धीरः) जो प्रज्ञाशाली आत्मा है वह (अहेऊहिं કરવામાં ઘણા જ સમ અથવા મિચીન હેતુઓથી યુક્ત “ જીન શાસન જ આશ્રય ४२वा योग्य छे” खेवी आ सच्चावाई - सत्यावान् सत्य वाशी ४ मे भासिया-मया માનિતા મે કહેલ છે. તે આ વાણીના સ્વીકાર કરીને જ પહેલાં આ સંસાર सागरथी धथा आशीओ। अतरिंसु - अतरन् पार थया छ. एगे - एके उटा साने तरंति - तरन्ति यार यह रह्या छे, मने अणागया- अनाताः डेटलाई लाग्य शाजी ५३५ तरिस्संति- तरिष्यन्ति भविष्यभां चार थशे. ॥ ५३ ॥ मतः-- " कहं धीरे" इत्यादि. मन्वयार्थ – धीरे - धीरः के प्रज्ञाशाणी आत्मा छे ते अहे ऊहिं - अहेतुभिः ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy