SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ३२८ उत्तराध्ययनसूत्रे - ब्राह्मणेनोक्तम् ।-राजन् ! मम गृहं चम्पायां वत्तते । अतस्तदेशे एव मधं ग्राम दापव । ततः स करक ड नरेश्वरी चम्पाधीश्वरं दधिवाहनभूपालं प्रति पत्र लिखितवान, तद्यथा "स्वस्ति श्रीकाश्चनपुरात . करकडूमहीपतिः । संभाषते नृपं चम्पाधीशं श्री दधिवाहनम् ॥१॥ श्रीजिनेन्द्रप्रभावण, कल्याणमिह विद्यते । श्रीमद्भिपि तद ज्ञाप्यं, स्वशरीरादि गोचरम् ॥२॥ किं चास्मै ब्राह्मणायैको, ग्रामो देयः समीहितः । दास्ये ते रुचितं ग्राम नगरं वा तदास्पदे ॥३॥ बातको याद कर मुझे एक ग्राम देनेकी कृपा करें। ब्राह्मणकी बात सुनकर करकड राजाने उस से कहा-बोलों, तुम कोनसा ग्राम चाहते हो । ब्राह्मणने कहा-राजन् ! आपको तो यह ज्ञात ही कि मेरा घर चंपा में है। इस लिये उसी तरफ ही ग्राम दिला दिया जाय तो अच्छा होगा। ब्राह्मण के इस कथन से सहमत होकर करकण्डने चंपा नरेश दधिवाहन को इस प्रकार एक पत्र लिखा "स्वस्ति श्री कांचनपुरात्, करका डूमहीपतिः । संभाषते नृपं चंपाधीश, श्री दविवाहनम् ॥१॥ श्री जिनेन्द्रप्रभावेण, कल्याणमिह विद्यते । श्रीमद्भिरपि तज्ञाप्य, स्वशरीरादिगोचरम् ॥२॥ किं चास्मै ब्राह्मणायैको, ग्रामो देवः समीहितः । दास्ये ते रुचिरं ग्रामं, नगरं बा तदास्पदे ॥३॥ ગામ આપવાની કૃપા કરો. બ્રાહ્મણની વાત સાંભળીને કરકÇ રાજાએ એને કહ્યું કે, બેલો તમે કયું ગામ ઈચ્છે છે? બ્રાહ્મણે કહ્યું કે રાજન ! આપને ખબર તો છે, કે, મારું ઘર ચંપામાં છે. આથી એ તરફ એક ગામડું આપવામાં આવે તે સારું થાય બ્ર મણનું વચન સાંભળીને કરકન્વેએ ચંપા નરેશ દધિવાહનને આ પ્રમાણે को पत्र सध्ये "स्वस्तिश्रा कांचन पुरात. करकडूमहीपतिः । संभाषते नृपं चंपा, धीश श्री दधिवाहनम् ॥१॥ श्री जीनेन्द्र प्रभावेण, कल्याण मिह विद्यते । श्रीमन्दिरपि तद् ज्ञाप्य, स्वशरीरादि गोचरम् ॥२॥ किंचास्मै ब्राह्मणायैको, ग्रामो देयः समीहितः । दास्ये ते रुचिरं ग्राम, नगरं वा तदास्पदे ॥३॥ उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy