SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २८९ प्रियदर्शिनी टीका अ. १८ दशार्णभद्रकथा दीका-'दसण्णरज्जं' इत्यादि । साक्षात् शक्रेण नोदितः अधिकसंपदर्शनेन धर्म प्रति प्रेरितो दशार्गभद्रो नाम राजा मुदितं-समृद्धिमत् दशार्णराज्यं दशाणदेशराज्यं त्यक्तवा निष्क्रान्तः= प्रत्रज्यां गृहीतवान् । ततो मुनिः स दशार्गभद्रोऽप्रतिबद्धतयाऽचरत् भूमौ व्यहरत् । ‘णं' इति बाक्यालङ्कारे ॥४४|| अथ श्री दशार्णभद्रकथा-- आसीद् दशार्णदेशे दशार्णपुरसंज्ञके पुरे भद्राणाम् ( कल्याणानाम् ) आकरो दशार्णभद्रो नाम राजा । स राजा मानसे राजहंस इव सज्जनमानसे वसतिस्म । स राजा जिनोक्तधर्मपरायण आसीत् । तस्य रूपयौवनलावण्यसम्पन्नाः नथा 'दसण्णरज्ज' इत्यादि । अन्वयार्थ-(सक्खं सक्केण चोइओ-साक्षात् शक्रेण नोदितः ) अधिक संपत्ति के दिखाने से धर्मके प्रति प्रेरित किये गये (दसण्णभहो-दशाणभद्रः) दशार्णभद्र नामके राजा (मुइयं दसण्णरज्ज चइत्तामुदितं दशार्णराज्यं त्यक्तवा) ममृद्धिशाली दशार्णदेश के राज्य का परित्याग करके (णिक्खंतो-निष्क्रान्तः) दीक्ष अंगीकार करते हुए (मुणी चरे-मुनिःअचरत्) मुनि अवस्था में रहकर इस पृथिवीमंडलके अप्रति बद्धे बिहारी बने। इनकी कथा इस प्रकार से है दशार्ण देशमें दशार्णपुर नामका एकपुर था। इसका शासक कल्याणों का आश्रयभूत दशाणभद्र राजा था। मानसरोवरमें हँसोकी तरह वे राजा सज्जनोंके मानसमें निवास करते थे। जिनधर्मकी आराधना करने में इनका तथा-"दसण्णरज्ज" त्याहि. मन्वयाथ-सवं सक्केण चोइओ-साक्षात शक्रेण नोदितः मधि४ सपत्तिना मतावाथी म त२३ प्रेरित ४२वामा मासा दसण्णभदो-दशाणभद्रः शानद्र नामना लिये मुइयं दसण्णरज्जं चइत्ता-मुदिते दशार्णराज्यं त्यक्तया समृद्धिशाणी सेवा शा देशना शयनी परित्याग ४शन णिक्खंतो-निष्क्रान्तः दीक्षा गि१२ री सने मुणी चरे-मुनिः अचरत मुनि अवस्थामा २४ीन या पृथ्वी મંડળમાં અપ્રતિબદ્ધ વિહારી બન્યા એમની કથા આ પ્રકારની છે– દશાર્ણદેશમાં દશાર્ણપુર નામનું એક પુર હતું. એના શાસક કલ્યાણના આશ્રયભૂત દશાર્ણભદ્ર રાજા હતા. માનસરોવરમાં હિંસાની માફક તે રાજા સજજનાના માનસમાં નિવાસ કરતા હતા. જનધર્મની આરાધના કરવામાં એમનું અંતર 3७ उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy