SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ ૨૮૮ उत्तराध्यनसुत्रे एवं विचार्य वैराग्यमापनो जयश्चक्रवर्ती विजयं पुत्रं राज्ये संस्थाप्य विजयभद्राचार्य समीपे प्रव्रज्यां गृहीत्वाऽत्यन्तमुग्रं तपस्तप्तवान् । एवमुग्रतपोऽनिलैः कर्मन्धनान् भस्मीकृत्य केवलज्ञानं सम्प्राप्य जयमुनिर्मोक्षं प्राप्तवान् । जयमुनेः सर्वमायुविसहस्रवर्षपरिमितमासीत् । ॥ इति जयचक्रवर्तीकथा ॥ द्वादशसु चक्रत्तिषु मुभूमब्रह्मदत्तौ सप्तमनरके गतो, मघवसनत्कुमारी सनत्कुमारे तृतीयदेवलोके गतौ, शेषा अष्टौ मोक्षं गताः, उक्तश्च "अटेव गया मुक्खं सुहुमो बंभो य सत्तमि पुढवि । मघवं सणंकुमारो, सणंकुमारं गया कप्पं" ॥१॥ इति । तथामूलम्-दसण्णरजं मुइयं, चइत्ता णं मुंणी चरे।। दसणभद्दो णिक्खंतो, सक्खं सकेणं चोइओ ॥४४॥ छाया-दशाणराज्यं मुदितं, त्यक्त्वा खलु मुनि रचरत् । दयार्णभद्रो निष्क्रान्तः, साक्षात् शक्रेण नोदितः ॥४४॥ इस प्रकार विचार कर संसार शरीर एवं भोगों से वैराग्य को प्राप्त हुए जयचक्रवर्तीने पुत्रको राज्य पर स्थापित करके विजयभद्राचार्य के समीप दीक्षा धारण करली और खूब कठिन से कठिन तपस्या का आराधन करना प्रारंभ कर दिया। इस प्रकार उग्र तपस्यारूपी अग्नि द्वारा कालान्तर में घातिया कर्मरूपी ईधन को भस्मसात् करके उन्होंने केवलज्ञानक्री प्राप्ति कर पश्चात् अवशिष्ट अघातिक कर्मों को भी नष्ट कर मुक्ति प्राप्त करली। इनकी समस्त आयुका प्रमाण तीन हजार वर्ष का था ॥४३॥ આ પ્રકારનો વિચાર કરી, સંસાર, શરીર, અને ભેગથી વૈરાગ્ય આવી ક્તા ચકવતાએ પુત્રને રાજગાદી ઉપર સ્થાપિત કરીને વિજયભદ્રાચાર્યની પાસે દીક્ષા અંગીકાર કરી અને ખૂબજ કઠીન એવાં તપનું આરાધન કરવાનો પ્રારંભ કર્યો આ પ્રકારથી ઉગ્ર તપસ્યારૂપ અગ્નિથી કાલાન્તરમાં ઘાતીયા કર્મરૂપી ઈધણને ભસિમજૂત બનાવીને તેઓએ કેવળજ્ઞાનની પ્રાપ્તિ કરીને પછીથી બાકી રહેલાં અધાતીયા કર્મોને પણ નાશ કરીને મુક્તિ પ્રાપ્ત કરી. તેમના સઘળા આયુષ્યનું પ્રમાણ ત્રણ હજાર વર્ષનું હતું કે ૪૩ उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy