SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ १६ वस्त्रशुभाशुभफलयन्त्रम् - इसका शुभाशुभ सूचक यंत्र इस प्रकार का है देवभाग: देव मनुष्य भागः - मनुष्य देव रत्नमालायां त्वेवमुक्तम् એનુ શુભાશુભ સૂચક યંત્ર આ अठारनु छे देवभागः “निवसत्यमरा हि aaकोणे, मनुजाः पार्श्वदशान्तमध्ययोश्च । अपरेsपि च रक्षसां त्रयोंऽशाः, शयने चासनपादुकासु चैवम् ॥१॥ असुर -देव मनुष्य उत्तराध्ययन सूत्र : 3 મનુષ્ય ट्रेव रत्नभाणाभां येवु ४ छे असुरभागः देव मनुष्य देव असुर | देव राक्षस मनुष्य - मनुष्य भागः 1- देवभागः असुर देव असुरभागः असुर राक्षस असुर असुर देव रत्नमाला में तो ऐसा कहा है"निवसन्त्यमरा हि वस्त्र कोणे मनुजाः पार्श्व दशान्तमध्ययोश्च । अपरेऽपि च रक्षसां त्रयोऽशाः शयने चासनपादुकासु चैवम् ॥१॥ અસુર દેવ અસુર મનુષ્ય રાક્ષસ દેવ અસુર उत्तराध्ययसूत्रे - देवभागः देव मनुष्य देव અસુર દેવ મનુષ્ય દેવ -मनुष्य - देव देव -મનુષ્ય " निवसन्त्यमरा हि काणे, मानुजाः पार्श्वदशान्तमध्ययोश्च । अपरेऽपिच रक्षसां त्रयोऽशाः शयने चासनपादुकासु चैवम् ॥ १ ॥
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy