________________
२३५
प्रियदर्शिनी टीका अ. १८ श्री कुन्थुनाथकथा भगवान् केवलज्ञान केवलदर्शनाद्यैश्वर्ययुक्तः सप्तदशस्तीर्थङ्करः अनुत्तरांसोंस्कृष्टां गति मोक्षरूपां प्राप्तः ॥३९॥
अथ श्रीकुन्थुनाथकथाअत्र जम्बूद्वीपे प्राग्-विदेहेषु आवर्तविजये खङ्गिपुया सिंहावहो नाम नृपो बभूव । स हि संसारवैचित्र्यं विलोक्य प्राप्तवैराग्योऽन्यदा विश्रुताचार्य सविधे दीक्षां गृहीतवान् । स हि विंशतिस्थानकानां समाराधनेन स्थानकवासित्वं समाराध्य तीर्थकरनामगोत्रकर्मसमुपार्जितवान् । तथा-पवित्रं चारित्रं
'तथा-'इक्खागु' इत्यादि ।
अन्वयार्थ-(इक्खागुराय वसभो-इक्ष्वाकुराजवृषभः) इक्ष्वाकुवंशीयभूपों में श्रेष्ठ (कुन्थुनाम नराहिवो-कुन्थुर्नाम नराधिपः) कुन्थुनाम के छठवें चक्रवर्ती हुए हैं (विक्खाय कित्ती-विख्यातकीर्तिः) तथा वही प्रसिद्ध कीर्तिसंपन्न (भयवं-भगवान् ) अष्ट महाप्रातिहार्यों से सुशोभित सत्रहवें तीर्थकर हए हैं। इन्होंने (अणुत्तरं गई पत्तो-अनुत्तराम् गति प्राप्तः) सर्वोत्कृष्ट सिद्धगति प्राप्त की है।
इनकी कथा इस प्रकार हैइस जंबुद्धीप के अन्दर पूर्वविदेह में एक आवर्त नामका विजय है उसमें खङ्गिपुरी नामकी एक नगरी थी। वहांका शासक सिंहावह नामका राजा था। इसने संसारकी विचित्रता देखकर वैराग्यकी दृढता से किसी एक समय विश्रुताचार्य के पास दीक्षा धारणकी और बीस स्थानोंकी सम्यक आराधना द्वारा स्थानकवासि पनेकी आराधना कर
तथा-"इक्खागु" ___ मन्वयार्थ ---इक्खागुरायवसभो-इक्ष्वाकुराजवृषभः वा शना २inसामी श्रेष्ठ कुन्थुनाम नराहिवो कुन्थु मनराधिपः हुन्थु नामना छ। यती ये छ. विक्खायकित्ती-विख्यातकीर्तिः तथा से प्रसिद्ध तिस पन्न भयवं-भगवान् सुशामित प्रतिडाराथी सत्तरमा तीथ ४२ थयेस छ. तेभए अणुत्तरं गई पत्तो-अनुत्तरां गतिं प्राप्तः सर्वोत्कृष्ट सिति प्राप्त ४२ख छ.
તેમની આ કથા આ પ્રમાણે છે – આ જમ્બુદ્વીપની અંદર પૂર્વ વિદેહમાં એક આવર્ત નામનું વિજય છે. તેમાં ખડ્રિપુરી નામનું એક નગર હતું ત્યાંનો શાસક સિંહાવહ નામને રાજા હતે. તેમણે સંસારની વિચિત્રતા જાણીને વૈરાગ્યની દૃઢતાથી કોઈ એક સમય વિતાચાર્યની પાસે દીક્ષા ધારણ કરી, અને વીસ સ્થાનોની સમ્યફ આરાધના દ્વારા સ્થાનકવાસીપણાની આરાધના કરી તીર્થકર નામ કમનું ઉપાર્જન કર્યું. પછી પવિત્ર
उत्त२॥ध्ययन सूत्र : 3