SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २३४ उत्तराध्ययन सूत्रे स्वं पञ्चविंशतिसहस्रवर्षपर्यन्तं संयमित्वं चासीत् । एवं भगवतः सर्वमायुर्लक्षवर्षात्मकमभूत् । त्रिलोकसन्तापशान्तिकरस्य भगवतः श्रीशान्तिनाथस्य निर्वाणमहोत्सवः सुरासुरैर्महतोत्साहेन कृतः । ततः कियत्कालानन्तरं मत्युत्पन्न केवलज्ञानो भगवांश्चक्रायुधोऽपि सिद्धिगति प्राप्तवान् ॥ इति श्रीशान्तिनाथकथा || तथा मूलम् - इक्खागुरायवसभो, कुंन्थू नाम नरोहिवो । विक्खायकित्ती भयेवं पत्तो गईमणुत्तरं ॥ ३९॥ छाया - इक्ष्वाकुराजवृषभः कुन्थुर्नाम नराधिपः । विख्यातकीर्त्तिर्भगवान् प्राप्तो गतिमनुत्तराम् ॥३९॥ टीका- 'इक्खागुराय' इत्यादि । , इक्ष्वाकुराजवृषभः = इक्ष्वाकुवंशीयभूपेषु श्रेष्टः कुन्धुर्नाम नराधिपः =पष्ठचक्रवर्ती बभूव । स हि विख्यात कीर्तिः = विख्याता = प्रसिद्धा कीत्तिर्यस्य स तथा, - भगवान् का कुमारकाल पच्चीस हजार वर्षका मांडलिकपद पच्चीस हजार वर्षका, चक्रवर्तीकापद पच्चीस हजार वर्षका और दीक्षापर्याय भी पच्चीस हजार वर्षकी थी । इस तरह भगवान् की कुल आयु एक लाख वर्षकी थी। भगवान् का निर्वाण महोत्सव सुर और असुरों में मिलकर बड़े ही उत्साह के साथ मनाया था। इसके द्वारा तीनों लोको में भी जीवोकों हरतरह से शांति प्राप्त हुई उनके संतापोंका शमन हुआ है | भगवानके मोक्ष पधारने पर कुछकालके बाद केवलज्ञान प्रप्त करके चक्रायुध ने भी मुक्ति की प्राप्ति की ॥ ३८ ॥ || इस प्रकार यह शांतिनाथ प्रभुका चरित्र है ॥ ભગવાનનો કુમાર કાળ પચ્ચીસ હજાર વર્ષનો, માડલીક પદ પચ્ચીસ હજાર વર્ષીનું, ચક્રવર્તીનું પદ પચ્ચીસ હજાર વનું, અને દક્ષા પર્યાય પણ પચ્ચીસ હજાર વર્ષની હતી. આ પ્રમાણે ભગવાનનું સંપૂર્ણ આયુષ્ય એક લાખ વતુ હતું. ભગવાનને નિર્વાણુ મહેાત્સવ સુર અને અસુરાએ મળીને ઘણા ઉત્સાહની સાથે મનાન્યેા. પ્રભુના નિર્વાણુકાળે ત્રણે લાકમાં જીવાને દરેક પ્રકારે શાંતિ પ્રાપ્ત થઈ તેમના સંતાપાનું શમન થયું. ભગવાનના મેાક્ષ પધાર્યાં પછી કેટલાક કાળ પછી સુની ચક્રાયુધ કેવળજ્ઞાન પ્રાપ્ત કરી મુક્તિપદને પામ્યા. ।।૩ા ના આ પ્રકારનું શાંતિનાથ પ્રભુનું ચરિત્ર છે. ા उत्तराध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy