SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १४४ उत्तराध्ययनसूत्रे पुनरुपदेष्टुमाह-- मूलम्-किरियं च रोयए धीरे', अकिरियं परिवर्जए । दिट्रीएँ दिट्रीसंपन्ने, धम्म चर सुदुच्चरं ॥३३॥ छाया--क्रियां च रोचयेद् धीरः, अक्रियां परिवर्जयेत् । दृष्टया दृष्टिसम्पन्नो, धमे चर सुदुश्चरम् । ३३॥ टीका--'किरियं च' इत्यादि। हे संजय मुने ! धीरः संयमधृतिमान् मुनिः क्रियाम्सदनुष्ठानात्मिका उभयकाले प्रतिक्रमणपतिले वनारूपां मोक्षमार्गसाधनभूतां ज्ञानसहितां क्रियां स्वयं रोचयेत् कुर्यात् , चकारस्योपलक्षणत्वादन्यैरपि कारयेत् । यद्वा-क्रियाम् ='अस्ति जीवः, अस्ति अजीवः' इत्यादिरूपां जीवाजीवादिसत्तां स्वयं रोचयेत्=मन्येत, चकारादन्यानपि मानयेत् । तथा-अक्रियाम्-मिथ्यात्विभिः कल्पितामज्ञानरूपां कष्टकियां, यद्वा-प्रक्रियाम'नास्ति जीवः, नास्ति अजीवः' इत्यादिरूपां परिबने येत्=परित्यजेत् । तथा-दृष्टया सम्यग्दर्शनात्मिकया बुद्धया सह दृष्टिसम्पन्नः= फिर उपदेश कहते हैं 'किरियं च' इत्यादि । अन्वयार्थ हे संजय ! (धीरे किरियं रोयए-धीरः क्रियां रोचयेत्) संयम में धृतिसंपन्न मुनि का कर्तव्य है कि वह सदनुष्ठानात्मक प्रतिक्रमण एवं प्रतिलेखनरूप क्रिया को दोनों समय करे। तथा दूसरों से भी करावे । अथवा-“जीव है अजीव है" इत्यादिरूप से जीव और अजीव की सत्ता को वह स्वयं स्वीकार करे और दूसरों को भी इसकी स्वीकृति करावे । तथा (अकिरियं परिवजए-अक्रियां परिवर्जयेत् ) मिथ्यादृष्टियों द्वारा कल्पित अज्ञानरूप कष्ट क्रिया का अथवा जीव नहीं है अजीव नहीं है इत्यादि जीवाजीव विषयक नास्तित्व क्रिया का परित्याग करे। और (दिट्ठीए-दृष्टया) सम्यग्दर्शनरूप बुद्धिके साथ (दिहि संपन्ने शथी 3५४२ ४ छ-"किरियं च" त्याla ! सन्क्याथ-3 सय धीरे किरियं रोयए-धीरः क्रियां रोचयेत् सयभमा જ્ઞાન સંપન્ન મુનિનું કર્તવ્ય છે કે, તે સદનુષ્ઠાનાત્મક પ્રતિક્રમણ અને પ્રતિલેખન રૂપ ક્રિયાને બન્ને સમય કરે. તથા બીજાઓ પાસે કરાવે. અથવા “જીવ છે. અજીવ છે” ઈત્યાદિરૂપથી જીવ અને અજીવની સત્તાને તે સ્વયં સ્વીકાર કરે અને બીજા પાસે ५ तेन। स्वी४.२ ४२॥वे तथा अकिरियं परिवज्जए-अक्रियां परिवर्जयेत् मिथ्याष्टि। દ્વારા કલ્પિત અજ્ઞાનરૂપ કષ્ટ ક્રિયાનું અથવા જીવનથી અજીવ નથી ઈત્યાદિ જીવા १३५ नास्तित्व (यानी परित्याग ४२ अने दिट्ठीए-दृष्टया सभ्यशन३५ मुद्धिनी ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy