SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टोका अ. १८ आयुर्ज्ञाने जिनशासनमहत्वप्रदर्शनम् १४३ कथं भवानायु नातीति संजयमुनिना प्रष्टोऽसौ क्षत्रियराजऋषिराहमूलम्--जं च मे पुच्छंसी काले, सम्मं सुद्धेण चेयसा । ताई पाउकरे बुद्धे, 'तं नाणं जिणसासणे ॥३२॥ छाया-यच्च मां पृच्छसि काले, सम्यक् शुद्धेन चेतसा । तत् प्रादुरकाढुद् बुद्धः, तज्ज्ञानं जिनशासने ॥३२॥ टीका--'जं च मे' इत्यादि। हे संनय ! सम्यक शुद्धनअतिनिर्मलेन चेतसा समुपलक्षितं मां यत् काले-कालविषयम् आयुर्विषयं ज्ञानं पृच्छसि । तत्=ज्ञानम् बुद्धः सर्वज्ञः श्रीमहावीरः प्रादुरका:-प्रकटितवान् , अत एव तज्ज्ञानं जिनशासने जिनमरू. पितसिद्धान्ते एवं वर्तते, नत्वन्यस्मिन् सुगतादिशासने। अतो जिनशासने एव यत्नो विधेयः अहमपीदं परिज्ञाय जिनशासने एव यत्नवानस्मि, न तु सौगतादिशासने। तत्पसादादतिशयज्ञानं प्राप्तोऽस्मि । त्वयाऽपि तत्रैव यतितव्यं नान्यत्रेति भावः । 'तं' इति वाच्ये 'ताइ' इति बहुवचननिर्देशः सौत्रत्वात् ॥३२॥ संयममुनि ने क्षत्रिय राजर्षि से पूछा कि आप आयु को कैसे जानते है ? तब क्षत्रिय राअर्षि कहते हैं 'जंच मे' इत्यादि ! अन्वयार्थ हे संजय ! (सुद्धेण चेयसा-शुद्धेन चेतसा) अति निर्मल चित्त से युक्त तुम (मे-माम्) मुझ से (काले पुच्छसी-काले पृच्छसि) आयुके विषय में जो पूछ रहे हो सो (ताई-तत्) उस विषयक ज्ञान को (बुद्धे-बुद्धः) सर्वज्ञ महावीर प्रभु प्रकट किया है (तं नाणं-तत् ज्ञानम् ) वह ज्ञान (जिणसासणे-जिनशासने ) जिनप्ररूपित सिद्धान्त में ही है। अन्य सुगतादि प्रणीत शास्त्रों में नहीं हैं। इसलिये तुम जिनशासन में इस ज्ञानकी प्राप्ति के निमित्त प्रयत्नशील रहो। मैंने भी यह ज्ञान वहीं से प्राप्त किया है॥३२॥ સંજયમુનિએ ક્ષત્રિય રાજર્ષિને પૂછ્યું કે, આપ આયુને કઈ રીતે જાણે छ। ? त्यारे क्षत्रिय २०४९ छ-"जंच में" त्या ! ___ मन्याय-3 सयत ! सुद्धेण चेयसा-शुद्धेन चेतसा मति निम वित्तवा सेवा तमे मे-माम् भने काले पुच्छसी-काले पृच्छसि आयुना विषयमा रे पछी २४ा छ। तो ताई-तत् २॥ विषयमा जानने बुद्ध-बुद्धः स महावीर प्रभुये प्राट ४२ छ. तं नाणं-तत ज्ञानम् ते ज्ञान जिणसासणे-जिनशासने न प्र३पित सिद्धांतમાંજ છે. અન્ય સુગાદિ પ્રણીત શાસ્ત્રોમાં નથી. આથી તમે જીન શાસનમાં આ જ્ઞાનની પ્રાપ્તિ માટે પ્રયત્નશીલ રહે. મેં પણ આ જ્ઞાન એમાંથી જ પ્રાપ્ત કરેલ છે. ૩રા ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy