SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १४२ उत्तराध्ययन सूत्रे टीका -- 'पडिक्कमामि' इत्यादि । हे संजय मुने! अहं प्रश्रेभ्यः = शुभाशुभसूचकेभ्योऽङ्गुष्ठादिप्रश्नेभ्यः वा= अथवा - पुनः परमन्त्रेभ्यः = परेषां = गृहस्थानां ये मन्त्रास्तत्कार्यालोचनरूपास्तेभ्यः प्रतिक्रमामि = प्रतिनिवृत्तो भवामि । एवं रूपं सावधं कर्म नाहं करोमीति भावः । यः संयत एवं विसावद्यरूपप्रश्नादिव्यापारपरिवर्जनेन संयमं प्रति उत्थितः= उत्थानशी भवति अहो ! तद्विषये किं वक्तव्यम् ? एवं विधस्तु कश्विदेव महात्मा भवति, अत उक्तम् 'अहो' इति । अतो हे संजय मुने ! त्वम् इति= एतदनन्तरोक्तमर्थ विद्यात् = जानीयात्ततः - अहोरात्रम् = अहर्निशं प्रतिक्षणमित्यर्थ, तपः = सावद्यव्यापारविरतिलक्षणम् चरेः = आसेवस्व । न तु प्रश्नादिकम् ॥ ३१ ॥ अब क्षत्रिय राजर्षि अपने आचार को कहते हैं - 'पडिकमामि' इत्यादि ! अन्वयार्थ - हे संजय मुने! मैं ( परिणाण अणो परमंतेहिं वा प्रश्नेभ्यः पुनः परमंत्रेभ्योवा) शुभाशुभ सूचक अङ्गुष्यादि के प्रश्नों से अथवा गृहस्थजनों के तत्तत्कार्यालोचनरूप मंत्र हैं उनसे (डिक्कमामि - प्रतिक्रमामि) प्रतिनिवृत्त हो गया हूं अर्थात् अब में इस प्रकार के सावद्यरूप कर्म नहीं करता हूं, जो संयत इस प्रकार के सावद्यरूप प्रनादिक के व्यापार के परिवर्जन से संयम के प्रति सदा (उट्ठिएउत्थितः ) उत्थानशील बना रहता हैं (अहो - अहो ) उसके विषय में क्या कहना है - ऐसा तो कोई ही महात्मा होता है । इसलिये हे संयतमुने ! तुम इस अनन्तरोक्त अर्थको (विज्जा - विद्यात्) जानो और (अहोरायंअहोरात्रम्) प्रतिक्षण ( तवं चरे - तपश्चरेः) सावद्यव्यापार विरतिरूप तपका अनुष्ठान करो । प्रश्नादिक में समय मत बताओ ॥ ३१ ॥ हवे क्षत्रिय शर्षि पोताना आयारने हे छे - " पडिक मामि" त्याहि ! अन्वयार्थ–डे सभ्यमुनि ! हुं परिणाणं पुणो परमंतेहिं वा - प्रश्नेभ्यः पुनः परमंत्रेभ्यःवा शुभाशुल सूय अगुष्ठाहिना प्रश्नोथी अथवा गृहस्थ नोना तत्तत्कार्या बोयन३थ ने मंत्र है तेनाथी पडिकमामि - प्रतिक्रमामि डुं सर्वही निवृत्त थ ગયા છું. અર્થાત્ હવે હું તેવા પ્રકારના સાવદ્યરૂપ કને કરતા નથી. જે સયત આ अारना सावद्य३च प्रश्नाधिना व्यापारमा परिवर्तनथी संयमना तर सहा उट्ठिएउत्थितः उत्थानशील मनी रहे छे. अहो - अहो सेना विषयमा शु उडेवानु होय ! આવા તા કાઈક જ મહાત્મા હૈાય છે. આથી હું સયત મુનિ ! આ અન તાક્ત अर्थाने विजा-विद्यात् भो भने अहोराये - अहोरात्रम् प्रतिक्षणु तत्र चरे तपश्चरे સાવદ્ય વ્યાપાર વિરતરૂપ તપનું અનુષ્ઠાન કરે. પ્રશ્નાદિકમાં સમય વિતાવેશ નહીં.૩૧ ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy