SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ श्री प्रियदर्शिनी टीका अ. १८ संयतमुनिस्थिरीकरणे भरतो दाहरणम् १४५ सम्यग्ज्ञानयुक्तो भवेत् । यस्मादेवं तस्मात्-हे मुने ! त्वमपि सुदुश्चरं-कातरजनैर्दुराराध्यं धर्म-श्रुतचारित्ररूपं चर-समाराधय ॥३३॥ __ पुनः क्षत्रियराजऋषिः संजयमुनि महापुरुषोदाहरणैः स्थिरीकर्नुमाह-- मूलम्--एयं पुण्णपयं सोचा, अत्थधम्मोवसोहियं । भरहो वि भारहं वासं, चिच्चा कामाइं पव्वैए ॥३४॥ छाया-एतत्पुण्यपदं श्रुत्वा, अर्थधर्मोपशोभितम् । भरतोऽपि भारतं वर्षे, त्यक्त्वा कामान् पत्रजितः ॥३४॥ टीका-'एयं' इत्यादि। अर्थधर्मोपशोभितम्-अर्थ्यते प्रार्थ्यते इत्यर्थः स्वर्गापवर्गलक्षणः पदार्थः, धर्मः तदुपायभूतः, अर्थश्च धर्मश्च-अर्थधौं, ताभ्यामुपशोभितम् , सहितम् एतत्= पूर्वोक्तं पुण्यपदं-पुण्यहेतुत्वात्पुण्यम् , तच्च तत्पदं चेति तत् , यद्वा-पुण्यं सुकृतं पद्यते गम्यते (ज्ञायते) येन तत् पुण्यपदम्-क्रियावाद्यायभिमतनानारुचिपरिवर्जनाद्या. दृष्टि संपन्नः) सम्यक ज्ञान से संपन्न बने । जब मुनि के लिये इस प्रकारका प्रभुका उपदेश हैं तब तुम भी (सुदुच्चरं धम्मं चर-सुदुश्वरं धर्मः चर) कायर जनों से दुराराध्य इस श्रुतवारित्ररूप धर्म की आराधना करने में सदा सावधान रहो ॥३३॥ इस प्रकार क्षत्रिय राजऋषि संजयमुनि को अपने कर्तव्य में स्थिर रहने के उपदेश के प्रसंग में दृष्टान्त द्वारा उपदेश देते हैं-'एयं' इत्यादि। अन्वयार्थ-(अत्थधम्मोवसोहियं-अर्थधर्मोपशोभितम् ) स्वर्ग मोक्षरूप पदार्थ से एवं इस पदार्थ की प्राप्ति में उपायभूत धर्म से शोभित (एयं पुण्णपयं सोचा-एतत्पुण्यपदं श्रुत्वा) इस पूर्वोक्त पुण्यपद को सुनसाथ दिटिसंपन्ने-दृष्टिसंपन्नः सम्यशानी सपन्न मन. न्यारे भुनिना भाट प्रभुने। म प्रा२ने। पहेश छ त्यारे तमे ५ सुदुच्चरं धम्मं चर-सुदुश्चरं धर्मः નર કાયર જનેથી અસાધ્ય એવા આ શ્રત ચારિત્રરૂપ ધર્મની આરાધના કરવામાં સદા સાવધાન રહે. [૩૩ાા આ પ્રકારે ક્ષત્રિય રાજર્ષિ સંજયમુનિને પિતાના કર્તવ્યમાં સ્થિર રહેवाना पहेशन। असम टांत द्वारा सभी छ--"अयं" त्यादि ! ___मन्वयाय--अत्थधम्मोबसोहियं-अर्थधर्मोपशोभितम् २१ भाक्ष३५ पहायथा मने 20 पानी प्रतिभा उपाय३५ ५ था शामित एयं पुण्णपयं सोच्चा 1८ उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy