SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १२४ उत्तराध्ययन सूत्रे ततः किं कृतवानित्याह-मूलम् - -संजओ चंद्रउं रेज्जं निक्खंतो जिणसासणे । भोलिस भर्गवओ अणगारस्स अंतिऍ ॥१९॥ छाया -- संजयस्त्यक्त्वा राज्यं, निष्क्रान्तो जिनशासने । गर्दभाले भगवतः, अनगारस्य अन्तिके ॥ १९ ॥ टीका -- 'संजओ' इत्यादि । संवेग निर्वेदसमापन्नः संजय नामको राजा राज्यं त्यक्त्वा भगवतो गर्दभालेरनगारस्य अन्तिके समीपे जिनशासने निष्क्रान्तः = प्रत्रजितः ||१९|| एवं गृहीतमज्यो गीतार्थो नित्यकर्मरूप दशविधचक्रवालसामाचारीरतः स संजयोऽनगारो गुरोरादेशाद् प्रतिबद्धविहारितया एकाकी विहरन् कञ्चित् संनिवेशं जगाम, तत्र यदभूत्तदुच्यते- मूलम् -- चिञ्चा रंजं पव्र्वेइए, खत्तिए परिभासँई । जहाँ ते दीड रूवं, पसन्नं ते " तहीं मणो ॥२०॥ छाया -- त्यक्त्वा राज्यं प्रव्रजितः, क्षत्रियः परिभाषते । यथा ते दृश्यते रूपं, प्रसन्नं ते तथा मनः ॥२०॥ टीका - - ' चिच्चा' इत्यादि । क्षत्रियः राज्यं त्यक्त्वा = परित्यज्य पत्रजितः = पत्रज्यां गृहीतवान् । अयं हि क्षत्रियराजऋषिः पूर्वजन्मनि वैमानिक देव आसीत् । ततश्युतः क्षत्रिय फिर राजा ने क्या किया सो कहते हैं- 'संजओ' इत्यादि ! अन्वयार्थ - (संजओ - संयतः ) संवेग एवं निर्वेद से युक्त सजय राजा ने (रज्जं चहउं - राज्यं त्यक्त्वा) राज्यका परित्याग करके (अणगारस्स भास्सि भगवओ - अनगारस्य गर्दभालेः भगवतः) मुनिराज गर्दभालि महाराजके (अंतिए - अंन्तिके) पास ( जिणसासणे निक्खतोजिनशासने निष्क्रान्तः) दीक्षा धारण करली ॥१९॥ रमा पछी राज्ये शुं यु तेने हे छे.--"संजओ" इत्यादि ! मन्वयार्थ -- संजओ - संयतः संवेग भने निर्वेध्यी युक्त सभ्य रामो रज्जं चइउं - राज्यं त्यक्त्वा राज्यनी परित्याग अरीने अणगारस्स गद्धभालिस्स भगवओ - अनगारस्य गर्दभालेः भगवतः भुनिशन गर्धभासी महारानी अंतिए - अंतिके पासे जिण मासणे निक्खंतो- जिनशासने निष्क्रान्तः दीक्षा अंजीर ४री ॥१८॥ ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy