SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ १२० उत्तराध्ययन सूत्रे जीवन्ति तदुपार्जित्वत्ताद्युपभोगैरुप जीवन्ति, च= पुनः मृतं नानुव्रजन्ति । मनुयाः अनेकविधोपायैर्वित्तमर्जयन्ति । तद्वित्तमुपभुज्य कलत्रादयो जीवन्ति । परन्तु स वित्तोपार्जको मृतश्रेत्तदा तस्य पृष्ठे न कोऽपि गच्छतीति भावः || १४ || तथा- मूलम् - -नीहरंति मैयं पुत्ता, पियरं परमदुक्खिया । पियरो वि तहां पुंत्ते बंधूं रोयं तवं चरे ॥ १५ ॥ छाया - निर्हरन्ति मृतं पुत्राः पितरं परमदुःखिता । पितरोऽपि तथा पुत्रान् बन्धून् राजन् ! तपश्चरे || १५ || टीका--'नीहरंति' इत्यादि । परमदुःखिताः = पितृमरणेनातीव दुःखयुक्ताः पुत्रामृतं पितरं निर्हरन्ति = गृहान्निःसारयन्ति । तथा पितरोऽपि पुत्रान् निहरन्ति तथा बान्धवाश्च बन्धून् में सम्मिलित होकर खूब मजा मौज उडाया करते हैं - (मयं नाणुवयंति य-मृतं नानुव्रजन्ति च ) परन्तु जब विचारे इस जीवको परलोक में जानेका समय आ जाता है मृत्यु आकर जब इसके गलेको धर दबाता है तब कोई भी ऐसा नहीं निकलता जो इसकी उससे रक्षा कर सके तथा उसके पीछे २ जा सके। सबके सब एक ओर खड़े हो जाते हैं ॥ १४ ॥ तथा - 'नीहरंति' इत्यादि । अन्वयार्थ - हे राजन् ! इससे अधिक संसार की असारता और क्या होगी जो (परमदुक्खया - परमदुःखिताः) पिताको परलोक में जाते समय (पुत्ता-पुत्राः) पुत्रादिक मिलकर परमदुःखित हुआ करते हैं । तथा (मयं पियरं नीहरंति - मृतं पितरं निर्हरन्ति ) मरे हुए उस बिचारे पत्राओं ०४ मानह भाननारा होय छे. मयं नाणुव्वयंति य-मृतं नानुव्रजंति च પરંતુ જ્યારે આ બીચારા જીવને પરલેાકમાં જવાના સમય આવે છે. મૃત્યુ અ વીને જ્યારે એના ગળાને ટુંપા દે છે. ત્યારે કાઈ પણ એવું નથી, આગળ આવતું કે, જે એ જીવની રક્ષા કરી શકે, અથવા તા એની પાછળ પાછળ જાય એ સઘળા એ સમયે એક બાજુએ ખસીને ઉભા રહી જાય છે. જયારે જીવને એકાક જવુ' પડે છે. ૫૧૪ तथा - "नीहरंति" इत्याहि ! અન્વયા—હે રાજન ! આનાથી વધારે સંસારની અસારતા ખીજી શું હાય ? જે परमदुखिया - परमदुःखिताः पिताना परमां ल्वा अणे पुत्तो - पुत्राः पुत्राि मेऽट्ठा भणेला परभ दुजित थया अरे छे तथा मयं पियरं नीहरंति-मृतं पितरं निर्हरन्ति મરી જનાર બિચારા એ પિતા કે, જેનું ઘરમાં સંપૂર્ણપણે ચલણ ચાલતું હતું ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy