SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टोका अ. १८ संजयं प्रति मुनेरुपदेशः चैत्र-जीवनमपि रूपं चापि विद्युत्संपातचञ्चलम् विद्युतो यः संपातः संपतनं तद्वचञ्चलं-चपलम् अस्ति । तत्रासक्तस्त्वं प्रेत्यार्थ परलोकरूपम् अर्थ हितं नावबुध्यसे न जानासि ।।१३।। तथा-- मूलम्-दाराणि ये सुया चेर्वे, मित्ता यं तह बंधवा । जीवंतमणु जीवंति, मयं नाणुव्वयंति ये ॥१४॥ छाया--दाराश्च सुताश्चैव, मित्राणि च तथा बान्धवाः । जीवन्तमनुनीबन्ति, मृतं नानुव्रजन्ति च ॥१४॥ टीका--'दाराणि य' इत्यादि। हे राजन् ! दाराः स्त्रियः, च-पुनः सुताः-पुत्राः च-पुनः, मित्राणि तथा बान्धवाः भ्रातरः, सहायकाश्च जीवन्तं प्राणान् धारयन्तं जनम् अनुजीवित आदि पर्यायों में तुम मोहाधीन बन रहे हो वह (जीवीयं चेव रूव च-जीवित चैव रूप च) जीवित एवं रूप (विज्जुसंपायचंचलंविद्युत् संपातचंचलम् ) सब बिजली की चमक के समान चंचल है। इसमें मोहाधीन होकर ही (पेच्चत्थं णावबुज्झसि-प्रत्यार्थ न अवबुध्यसि) तुम अभीतक परलोकरूप अर्थ को नहीं जान सके हो ॥१३॥ तथा-'दाराणि' इत्यादि ! - अन्वयार्थ हे राजन् ! देखो संसार कितना स्वार्थी है जो (दाराणि य सुयाचेव मित्ताय तह बधवा-दाराश्च सुताश्चैव मित्राणि-तथा बांधवाश्च) स्त्री, पुत्र एवं मित्र तथा बांधवजन ये सब (जीवन्तमणुजीवंति-जीवन्त मनुव्रजन्ति) जीवीत रहते २के ही साथी हुआ करते हैं-कमाये गये द्रव्य पयायोभा तभी भाराधीन थ/ २ा छ। ये जीवियं चेव रूवं च-जीवितं चेव रूपं च 04 मने ३५ सजा विज्जुसंपाय चंचलं-विद्यत् संपात चंचलम् बिजीनीयम४२i यण छ. मामा भाडाधीन थईने पेच्चत्थ णावबुज्झसि-प्रेत्यर्थ न अवबुध्यसि તમેએ આજસુધી પરલોકરૂપ અર્થને જાણેલ નથી. ૧૩ त-"दाराणि" त्याह! अन्या :- सन ! शुमा ससा२ 32 साथी छे, दाराणि य मुयाचेव मित्ताय तह बांधवा-दाराश्च सुताश्चैव मित्राणि तथा बांधवाश्च मामा स्त्री, पुत्र, भित्र तथा मांधने से सघा जीवन्तमणुजीवति-जीवन्तमनुव्रजन्ति पता માનવીનાજ સાથી છે. કમાયેલા દ્રવ્યમાં સંમ્મિલિત થઈને ખૂબ મોજમજા ઉડા उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy