SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १०९ प्रियदर्शिनी टीका अ. १८ संजयनृपचरितवर्णनम् शिबिकादिरूपम् , उदीर्णम् उदयप्राप्तं बलवाहनं यस्य स तथा, विस्तीर्णबलवाहनसंपन्नइत्यर्थः, संजयो नाम्ना-संजय इति नाम्ना नाम-प्रसिद्धो नाम शब्दोऽत्र प्रसिद्धार्थे, राजा काम्पिल्ये नगरे आसीत् । स राना एकदा काम्पिल्य नगरात् मृगव्यम्=आखेटं कर्तुम् उपनिर्गतः-निर्यातः ॥१॥ ___ स कथं निर्गतः ? इत्याह -- मूलम्- हयाणाए गयाणीए, रहाणीए तहेव य । पायताणीए महया, सवओ परिवारिए ॥२॥ छाया--हयानीकेन गजानीकेन, रथानीकेन तथैव च । पादातानीकेन महता, सर्वतः परिवारितः ॥२॥ टीका-'हयाणीए' इत्यादि। स राजा महता विशालेन हयानी केन=अश्वसेनया, गजानीकेन-गजसेनया रथानीकेन रथसेनया तथैव पादातानीकेन-पदातिसेनया व सर्वतः= अथवा चतुरंग सैन्य का नाम बल है, गज, अश्व, शिविका आदि का नाम वाहन है। ये दोनों जिसके विशिष्ट उदयको प्राप्त हो चुके हैं। ऐसा (नामेण संजए-नाम्ना संजयः) संजय नाम का प्रसिद्ध राजा (कंपिल्ले नगरे-काम्पिल्ये नगरे) काम्पिल्य नगर में था । वह राजा एकदिन की बात है कि (मिगव्वं उवणिग्गए-मृगव्यमुपनिर्गतः) शिकार खेलने के लिये नगर से निकला ॥१॥ शिकार के लिये किस प्रकार निकला? सो कहते हैं-'हयाणी' इत्यादि । __ अन्वयार्थ-वह राजा (महया हयाणीए-महता हयानीकेन) विशाल अश्वसेना से, विशाल ( गयागोए-गजानीकेन ) गजसेना से विशाल (रहाणीए-स्थानीकेन) रथसेना से तथैव (पायत्ताणीए-पादातानीकेन) ચતુરંગસૈન્યનું નામ બળ છે. હાથી, ઘડા, પાલખી, આદિનું નામ વાહન છે. આ भन्न देने से प्राप्त थ यूश्या छ मेवा नामेण संजए-नाम्ना संजयः सक्य नाभना प्रसिद्ध २० कंपिल्ले नगरे-काम्पिल्ये नगरे ४iपियनाने विजय रता उता. मे २२ मे हिवस मिगव्वं उवणिग्गए-मृगव्यमुपनिर्गतः शि२ सवा माटे નગર બહાર નીકળ્યા. ૧ शि२ भाट वी शते नान्या ? सने सूत्र४२ ४ छ-"हयाणी" त्याह! मन्वयार्थ:-तेल पोतानी महया हयाणीए महता हयानीकेन विाण मश्वसेना गयाणीए-गजानीकेन विशा हाथी सेना विरहाणीए-रथानी केन २२ सेना तथा पायत्ताणीए-पादातानीकेन पाय सेना विगेरेथा सबओ-सर्वतः ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy