SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. २७ पापश्रमस्वरूपम् छाया--अस्थिरासनः कौकुचिकः, यत्र तत्र निषीदति । __आसने अनायुक्तः, पापश्रमण इत्युच्यते ॥१३॥ टीका--'अथिरासणे' इत्यादि । यः साधुः अस्थिरासनः स्थिरासनवनितो भवति, तथा यः कौकुचिक:= भण्ड वेण्डाकारको भवति । तथा यो यत्र तत्र सरजस्कादिस्थानेऽप्रासुकभूभौ च निषीदति-उपविशति, तथा यः आसने अनायुक्त: अनुपयुक्तो भवति एतादृशः साधुः पापश्रमण इत्युच्यते ॥१३॥ किंच-- मूलम्-ससरक्खेपाओ सुयंइ, सेज ने पडिलेहइ । संथारंए अणीउत्तो, पावसंमणे तिं वुच्चइ ॥१४॥ छाया-सरजस्कपादः स्वपिति, शय्यां न प्रतिलेखयति । संस्तारके अनायुक्तः, पापश्रमण इत्युच्यते ॥१४॥ टीका-'ससरक्खपाओ' इत्यादि। यः साधुः सरजस्कपादः सचित्तरजः संलग्नचरणः सन् स्वपिति शेते, तथा-शय्यां वसतिं न प्रतिले खयति, न च प्रमार्जयति । तथा-संस्तारके= तथा-'अथिरासणे' इत्यादि--- अन्वयार्थ-जो साधु (अथिरासगे अस्थिरासनः) स्थिर आसनसे रहित होता है तथा (कुक्कइए-कौकुचिकः) भाण्ड चेष्टा करनेवाला होता है तथा (जत्थ तत्थ निसीय इ-यत्र तत्र निषीदति) जहीं तही अर्थात् सचित्त रजवाली तथा बीजादियुक्त अप्रासुक भूमिपर बैठता है तथा (आसणम्मि अणाउत्ते-आसने अनायुक्तः) आसन में उपयोग रहित होता है ऐसा साधु (पावसमगेत्ति वुच्चइ-पापश्रमण इत्युच्यते) पापश्रमण कहलाता है ॥१३॥ तथा-"अथिरासणे" त्या ! मन्वयार्थ - साधु अथिरासणे-अस्थिरासनः स्थिर सासनथी हित डाय छ तथा कुकाए-कौकुचिकः मisएड४२वावा डाय छ, तथा जत्थ तत्थ निसीय इ-यत्र तत्र निषीदति या त्या अर्थात् सायत्त २०४१ तथा हियुत २५प्रासु भूमि ५२ मेसे छ, तथा आसणम्मि अगाउत्ते-आसने अनायुक्तः मासनन। अपये ४२ता नथी, मेवा साधु पावसमणेत्ति वुच्चइ-पापश्रमणइ च्यते पाश्रम કહેવાય છે. જે ૧૩ છે १३ उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy