SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनस्त्र 'आत्मप्रज्ञाहा' इतिच्छायापक्षे-आत्मनः आत्मस्वरूपस्य दर्शिका या प्रज्ञा तांहन्ति यः स तथा, आत्मस्वरूपप्रदशकबुद्धिप्रणाशक इत्यर्थः, 'आत्मप्रश्नहा' इतिच्छायापक्षे तु-आत्मनः आत्मविषये यः प्रश्नस्तं हन्ति यः स तथा, अयं भावःयदि कश्चित् पृच्छति-किं भवान्तरयायी आत्मा उत नेति ? ततः सोऽतिवाचालतया तं प्रश्नमेव हन्ति, यथा-नास्त्यात्मा प्रत्यक्षादिप्रमाणैरनुपलभ्यमानत्वात् ततोऽयुक्तोऽयं ते प्रश्नः। सति हि धर्मिणि धर्माश्चिन्त्यन्ते इति / तथा -यो व्युग्रहे-हस्ताहस्त्यादियुद्धे, कलहेबाचिकयुद्धे च रतः तत्परो भवति, स पापश्रमण इत्युच्यते // 12 // किंच-- मूलम्--अथिरासणे कुक्कइए, जत्थं तत्थं निसोयइ / आसंणम्मि अणाउत्ते, पावसमणे तिं वुच्चइ // 13 // अथवा “अत्तपण्णहा"की संस्कृतच्छाया “आत्मप्रश्नहा" ऐसी भी हो सकती है इसका अर्थ “यदि कोई-उससे ऐसा प्रश्न करता है कि भवान्तरमें जानेवाली आत्मा है कि नहीं है" सो वह इस प्रश्नको अपने कुतर्कोद्वारा नष्ट कर देता कि प्रत्यक्षादि प्रमाणोंसे अनुपलभ्यमान होनेसे गधेके सींग की तरह जब आत्माका ही अस्तित्व नहीं है तो फिर भवान्तरमें कोन जायगा? इसलिये यह प्रश्न ही अयुक्त है कारण कि धर्मीके होने पर ही उसके धर्मोंका विचार होता है" ऐसा होता है। (बुग्गहे कलहे रत्ते-व्युग्रहे कलहे रक्तः) हस्ति आदि के युद्ध में तथा वाचिक कलहमें तत्पर रहता है वह (पावप्तमगेत्ति वचइ-पापत्रमण इत्युच्यते) पापश्रमण कहलाता है // 12 // 29 छ, अथवा “अत्तपण्णहानी संस्कृत छाया "आत्मप्रश्नहा" मेवी 555 શકે છે. આને અર્થ “જે કે એનાથી એવો પ્રશ્ન કરે કે ભવાન્તરમાં જવાવાળો આત્મા છે કે, નથી?” ત્યારે તે પિતાના કુતર્કો દ્વારા આ પ્રશ્નને નષ્ટ કરી દે છે અને કહે છે કે, પ્રત્યક્ષાદિ પ્રમાણોથી અનુપલભ્યમાન હોવાથી ગધેડાના શીંગડાની માફક જ્યારે આત્માનું જ અસ્તિત્વ નથી તે પછી ભવાન્તરમાં કોણ જવાનું છે? આ કારણે એ પ્રશ્ન જ અયુક્ત છે કારણ કે, ધમ હોવાથી જ એના ધર્મનો વિચાર थाय छ." वोथाय छ. वुग्गहे कलहे रत्ते-व्युदगृहे कलहे रक्तः हाथी माहिना युद्धमा तथा क्यनना aswi तत्५२ 2 छे ते पावसमणेत्ति बुच्चइ-पापश्रमणइत्युच्यते પાપશ્રમણ કહેવાય છે. 12aa ઉત્તરાધ્યયન સૂત્ર : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy