SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. १७ पापश्रमणस्वरूपम् भ्योऽशनपानादीनामसंविभागकारकः तथा-अप्रीतिकरः गुर्वादिष्यमीतिमांश्च यो भवति, स पापश्रमण इत्युच्यते ॥११॥ तथामूलम् --विवायं चे उदीरेई, अधम्मे अत्तपण्णंहा। वुग्गहे कलहे, रत्ते, पावसंमणे त्ति वुच्चइ ॥१२॥ छाया--विवादं च उदीरयति, अधर्म आप्तप्रज्ञाहा । व्युद्ग्रहे कलहे रक्तः, पापश्रमण इत्युच्यते ॥१२॥ टोका--'विवायं' इत्यादि । यो विवादम्-उपशान्तमपि कलहम्, उदीरयति-प्रकटीकरोति, तथा यः अधर्म: दशविधयतिधर्मवर्जितः, तथा आप्तप्रज्ञाहा आप्ता सद्बोधरूपतया इहलोकपरलोकयोहिता या प्रज्ञा आत्मनः परस्य वा सद्बुद्धिस्तां हन्ति=कुतर्कजालैर्नाशयति यः स तथा, इहलोकपरलोक हितावह सद्बुद्धिनाशक इत्यर्थः, वाला न हो (असंविभागी-असंविभागी) ग्लानादिक साधुओं का विभाग नहीं करता हो तथा (अचियत्त-अप्रीतिकरः) अपने गुरुदेवों पर भी जिसकी प्रीति न हो वह साधु (पावसमाणे त्ति वुच्चइ-पापश्रमण इत्युच्चते) साधु पापश्रमण कहा जाता है ॥ ११॥ तथा-'विवायं च' इत्यादि अन्वयार्थ-जो साधु (विवायं च उदीरेइ-विवादं उदीरयति) शांत हुए झगडेको भी नया नया रूप देकर बढानेकी चेष्टा करता है (अधम्मे अत्तपण्णहा-अधर्म आप्तप्रज्ञाहा) दशविधयतिके धर्मसे रहित होता है । तथा सदबोधरूपकी अपनी तथा परकी प्रज्ञाको कुतर्कों द्वारा नष्ट करता है अथवा आत्मस्वरूपकी प्रदर्शित बुद्धिको जो बगाडता रहता है। असंविभागी-असंविभागी खानाहि साधुना विमान ४२ता डाय, तथा अचियत्तेअप्रीतिकरः पाताना शुरुहे। ७५२ पनी प्रीति न डाय ते साधु पावसमणेत्तिपापश्रमण इत्युच्यते पापश्रम उपाय छ. ॥११॥ तथा--"विवायं च" त्यादि ! सन्क्याथ -- साधु विवाद उदीरेइ-विवद उदीरयति शांत येत ४०याने ५ नन३५ मापाने तेने वधारवानी येष्टा ४२ छ. अधम्मे अत्तपण्णहा अधर्म आप्त પ્રજ્ઞા દશવિધિપતિના ધર્મથી રહિત બને છે, તથા સધરૂપ પિતાની તથા બીજાની પ્રજ્ઞાને કુતરી નષ્ટ કરે છે, અથવા આત્મસ્વરૂપની પ્રદશિત બુદ્ધિને જે બગાડતા उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy